SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३४६ पञ्चसंग्रह यहाँ पर संक्लेशके बँधनेवाली अपर्याप्त प्रकृतिके साथ स्थिर आदि विशुद्धिकालमें बँधनेवाली विशुद्ध प्रकृतियोंका बन्ध नहीं होता है। इसलिए भंग एक ही है। इस प्रकार मनुष्यगति संयुक्त सर्व भंग (८+४६०८+ १ = ) ४६१७ होते हैं। अब देवगतिसंयुक्त बँधनेवाले स्थानोका निरूपण करते हैं 'देवदुयं पंचिंदिय वेउव्वाहार तेय कम्मं च । समचउरं वेउव्विय आहारय-अंगवंगणामं च ॥८॥ तसचउ वण्णचउक्कं अगुरुयलहुयं च होंति चत्तारि । थिर सुह सुहयं सुस्सर पसत्थगइ जस य आदेज्जं ॥८९॥ णिमिणं चिय तित्थयरं एकत्तीसं होंति णेयाणि । बंधइ पमत्त इयरो अपुव्वकरणो य णियमेण ॥१०॥ "एत्थ देवगईए सह संघयणाणि ण बझति, देवेसु संघयणाणमुदयाभावादो भंगो । यदिदं नामप्रकृतिबन्धस्थानकं बद्ध्वा देवगतौसमुत्पद्यते, तदिदं बन्धस्थानकं देवगतिसहितं गाथानवकेनाऽऽह- 'देवदुगं पंचिंदिय' इत्यादि । ] देवगति-देवगत्यानुपूर्वी द्वे २ पञ्चेन्द्रियं १ वैक्रियिकाहारकतेजस-कार्मणशरीराणि ४ समचतुरस्रसंस्थानं १ वैक्रियिकाहारकाङ्गोपाङ्गद्वयं २ सचतुष्क ४ वर्णचतुष्क : अगुरुलघुचतुष्कं ४ स्थिरं १ शुभं १ सुभगं १ सुस्वरं १ प्रशस्तविहायोगतिः १ यशस्कीतिः १ आदेयं । निर्माणं १ तीर्थकरत्वं १ चेति एकत्रिंशत्कं प्रकृतिबन्धस्थानकं नामप्रकृतिबन्धस्थानकं ३१ । अप्रमत्तो मुनिरपूर्वकरणो यतिश्च बध्नाति नियमेन ज्ञातव्यं भवति ॥८८-१०॥ अत्र देवगत्या सह संहननानि न बध्यन्ते, देवेषु संहननानामुदयाभावाद् भङ्ग एक एव १ । देवद्विक ( देवगति-देवगत्यानुपूर्वी) पश्चेन्द्रियजाति, वैक्रियिकशरीर, आहारकशरीर, तैजसशरीर, कार्मणशरीर, समचतुरस्रसंस्थान, क्रियिकशरीर-अङ्गोपाङ्ग,आहारकशरीर-अङ्गोपाङ्ग, त्रसचतष्क, वर्णचतुष्क, अगुरुलघुचतुष्क, स्थिर, शुभ, सुभग, सुस्वर, प्रशस्तविहायोगति, यशस्कीर्ति, आदेय, निर्माण और तीर्थङ्कर, ये इकतीसप्रकृतिक स्थानकी प्रकृतियाँ जानना चाहिए । इस स्थानको प्रमत्तसंयत, अप्रमत्तसंयत या अपूर्वकरणसंयत नियमसे बाँधते हैं ॥८८-६०॥ यहाँ पर देवगतिके साथ किसी भी संहननका बन्ध नहीं होता है; क्योंकि देवोंमें संहननोंका उदय नहीं पाया जाता । यहाँ पर भङ्ग एक ही है। एमेव होइ तीसं णवरि हु तित्थयरवजियं णियमा । बंधइ पमत्त इयरो अपुवकरणो य णायव्वो ॥११॥ 'एत्थ अथिरादीणं बंधो ण होस्, विसुद्धीए सह एएसिं बंधविरोधो । तेण भंगो।। तीर्थकरत्वं वर्जितमिदमेव त्रिंशत्कं ३० भवति पूर्वोक्तकत्रिंशत्कस्थानं तीर्थकरत्ववर्जितं नामप्रकृतिबन्धस्थानं त्रिंशत्कं ३० अप्रमत्तो यतिरपूर्वकरणो मुनि बध्नाति नियमात् । नवरि विशेषोऽयम् ॥११॥ अत्रास्थिरादीनां बन्धो न भवति, विशुद्धया सह तेषां बन्धविरोधः। तेनैको भङ्गः १३० । ... 1. सं० पञ्चसं० ५, १०२-१०४ । 2.५, १०५। 3.५,१०६ । 4. ५, 'अत्र यतोऽस्थिरादीनां' इत्यादिगद्यभागः। (पृ० १६७)। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy