SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सप्ततिका एवं तय उगुतीसं णवरि असंपत्त हुंडसहियं च । बंधt मिच्छाडी छहं जुयलाणमेगदरं ॥ ८४॥ २|२||२२|२|६।६।२ एत्थ भंगा ४६०८ एवं पूर्वोक्तप्रकारेण सम्प्राप्तसंहनन हुण्डकसंस्थानसहितं तृतीयमेकोनविंशत्कं नामप्रकृतिबन्धस्थानं २६ मिध्यादृष्टिर्जीवो बध्नाति । षण्णां स्थिरादीनां युगलानां मध्ये एकतरं १।१।१।१।२।१ बध्नाति ॥८४॥ २।२।२।२।२।२।६।६।२ अन्योन्येन गुणिता भङ्गाः ४६०८ । इसी प्रकार तृतीय उनतीसप्रकृतिक स्थान भी जानना चाहिए । विशेषता केवल यह है कि वह सृपाटिकासंहनन और हुण्डकसंस्थान सहित है । तथा सति युगलों में से किसी एक प्रकृतिके साथ उसे मिथ्यादृष्टि जीव बाँधता है ॥ ८४ ॥ इस तृतीय उनतीसप्रकृतिक स्थान में छह संस्थान, छह संहनन और सात युगलों के परस्पर गुणा करने पर (६६x२x२x२x२x२x२= ) ४६०८ भङ्ग होते हैं । एत्थ इमं पणुवीसं मणुयदुगोराल तेज कम्मं च । ओरालियंगवंगं हुंडम संपत्त वण्ण ||८५|| अगुरुगलहुगुवघायं तसवायर पत्तेय अपजत्त ं । अथिरमसुहं दुग्भग अणादेज अजस णिमिणं च ॥८६॥ पंचिदिम संजुत्त पणुवीसं बंधगो तहा मिच्छो । मणुयगइ संजुत्ताणि तिण्णि ठाणाणि भणियाणि ॥ ८७॥ ३४५ 3 एत्थ संकिलेसेण बज्झमाण-अपजत्तेण सह थिराईणं विसुद्धपग्रहीणं बंधो णत्थि, तेण भंगो १ । मणुयगइ - सव्वभंगा ४६१७ । अत्रास्यां मनुष्यगत्यां इदं पञ्चविंशतिकं नामपकृतिबन्धस्थानं मिथ्यादृष्टिर्जीवः तिर्यङ् मनुष्यो वा बध्नाति । तत्किम् ? मनुष्यद्विकं २ औदारिक-तैजस-कार्मणानि ३ औदारिकाङ्गोपाङ्ग १ हुण्डकं १ असम्प्राप्तसंहननं १ वर्णचतुष्कं ४ अगुरुलघु १ उपघातं १ सं १ बादरं १ प्रत्येकं १ अपर्याप्तं १ अस्थिरं १ अशुभं दुर्भगं १ अनादेयं १ अयशः १ निर्माणं १ पञ्चेन्द्रियं १ चेति पञ्चविंशतिकं नामप्रकृतिबन्धस्थानकं २५ लब्ध्यपर्याप्तमनुष्यगतिसहितं मिथ्यादृष्टिर्मनुष्यस्तिर्यग् जीवो वा बध्नाति । मनुष्यगतिसहित श्रीणि स्थानानि मनुष्यगतौ भणितानि ॥८५-८७॥ अत्र संक्लेशतो बध्यमानेनापर्याप्तेन सह स्थिरादीनां विशुद्धप्रकृतीनां बन्धो नास्ति यतः, तत एको भङ्गः १ । Jain Education International मनुष्यगतौ सर्वे भङ्गाः ( ४६०८+८+ १ = ) ४६१७ । पच्चीसप्रकृतिक स्थानकी प्रकृतियाँ इस प्रकार हैं - मनुष्यद्विक, औदारिकशरीर, तैजसशरीर, कार्मणशरीर, औदारिकशरीर अङ्गोपाङ्ग, हुण्डकसंस्थान, सृपाटिकासंहनन, वर्णचतुष्क, अगुरुलघु, उपघात, त्रस, बादर, प्रत्येक, अपर्याप्त, अस्थिर, अशुभ, दुर्भग, अनादेय, अयशःकीर्त्ति, निर्माण और पंचेन्द्रियजाति । पंचेन्द्रियजातिसंयुक्त इस पच्चीसप्रकृतिक स्थानको मिथ्या दृष्टि जीव बाँधता है । इस प्रकार मनुष्यगतिसंयुक्त तीन स्थान कहे गये हैं ॥ ८५-८७॥ ३.५, 'अत्र संक्लेशतो' इत्यादिगद्यांशः 1, सं० पञ्चसं ०५, ६७ । 2.५, ६८-१०० । ( पृ० १६६ ) । ४४ For Private & Personal Use Only · www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy