SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अथ तिर्यग्गतिं प्रति गन्ता मिथ्याष्टिीवः प्रथमं त्रिंशत्कं स्थानं बध्नातीति गाथात्रयेणाह[ 'तत्थ य पढमं तीसं' इत्यादि । । तत्र तिर्यगत्यां बन्धस्थानेषु प्रथमं नामप्रकृतित्रिंशत्कं मिथ्यादृष्टिबध्नाति । तदाह-तिर्यग्गतिद्वयं २ औदारिक-तैजस-कार्मणशरीरम्रयं ३ पञ्चेन्द्रियं १ संस्थानानां पण्णां मध्ये एकतरसंस्थानं १ औदारिकाङ्गोपाङ्गं १ पण्णां संहननानां मध्ये एकतरं संहननं १ वर्णचतुकं ४ अगुरुलघुचतुष्कं ४ उद्योतं १ त्रसचतुष्क ४ स्थिरादिषड्युग्मानां संख्योपेतानां मध्ये एकतरं १।११।११।। निर्माणं । विहायोगतिद्वयस्य मध्ये एकतरं १ चेति नामकर्मप्रकृतित्रिंशत्कं प्रथमं स्थानं ३० मिथ्यादृष्टिबध्नाति । एताः ३० प्रकृतीबद्ध्वा मरणं प्राप्य पञ्चेन्द्रियतिर्यग्जीवो जायते इत्यर्थः ॥५६-६१॥ अत्र प्रथमत्रिंशत्के स्थाने षट संस्थान-संहनन-स्थिरादि षड्युगलविहायोगतियुगलानि ६।६।२।२।२। २।२।२।२ एतेदाः अन्योन्यगुणिता भङ्गाः ४६०८। _ तिर्यरिद्वक (तिर्यग्गति, तिर्यग्गत्यानुपूर्वी ), औदारिकशरीर, तैजसशरीर, कार्मणशरीर, पंचेन्द्रियजाति, छह संस्थानोंमेंसे कोई एक, औदारिकशरीर-अंगोपांग, छह संहननोंमेंसे कोई एक, वर्णचतुष्क, अगुरुलघुचतुष्क, उद्योत, सचतुष्क, (स्थिर-अस्थिर, शुभ-अशुभ, सुभग-दुर्भग, सस्वर-दःस्वर, आदेय-अनादेय और यश-कीर्ति-अयश-कीर्ति इन) स्थिरादि छह युगलोंमेंसे कोई एक एक, निर्माण, दो विहायोगतियों मेंसे कोई एक, इन प्रथम प्रकारवाली तीस प्रकृतियोंको नारकी मिथ्यादृष्टि जीव बाँधता है॥५६-६१॥ इस प्रथम तीसप्रकृतिक बन्धस्थानमें छह संस्थान, छह संहनन, स्थिरादि छह युगल और विहायोगतिद्विक इनके परस्पर गुणा करनेपर (६४६४२४२४२४२४२४२४२= ४६०८) चार हजार छह सौ आठ भंग होते हैं। 'एमेव विदियतीसं णवरि असंपत्त हुंडसंठाणं । अवणिज्जो एयदरं सासणसम्मो दुबंधइ ॥६२॥ एत्थ विदियतीसे सासणा अंतिमसंठाणा संघयणाणि बंधं णागच्छंति, तजोगतिव्वसंकिलेसस्स अभावादो। ५।५।२।२।२।२।२।२।२। अण्णोण्णगुणिया भंगा ३२०० । एए पुवपविहा पुणरुत्ता इदि ण घेप्पंति । एवं प्रथमत्रिंशत्कोक्तप्रकृतिबन्धस्थानप्रकारेण द्वितीयं त्रिंशत्कं स्थानं ३० भवति । नवरि विशेषः किन्तु असम्प्राप्तसृपाटिकसंहनन-हुण्डकसंस्थानद्वयं अपनीय दूरीकृत्य पञ्चानां संस्थानानां पञ्चाना संहननानां च एकतरं संस्थानं १ संहननं १ सासादनम्थो जीवः द्वितीयत्रिंशत्कं बध्नाति । अन्त्यसंस्थानसंहननद्वयं वजयित्वा । द्वितीयत्रिंशत्कनामप्रकृतिस्थानं ३० चातुर्गतिकः सासादनगुणस्थानवर्ती जीवो बद्ध्वा पञ्चेन्द्रियतिर्यगजीवः समुत्पद्यते ॥६२॥ अत्र द्वितीयत्रिंशत्के सासादना जीवा अन्तिमसंस्थान-संहननद्वयस्य बन्धं नागच्छन्ति । कुतः ? तद्योग्यतीव्रसंक्लेशस्य तेषामभावात् । ५।५।२१२१२।२।२।२ । २ अन्योन्यगुणिता भङ्गाः ३२०० । एते पूर्वेषु प्रविष्टाः पुनरुक्तत्वान्न गृह्यन्ते । ___ इसी प्रकार द्वितीय तीसप्रकृतिक बन्धस्थान होता है। विशेषता केवल यह है कि उसमें प्रथम तीसमेंसे असंप्राप्तमृपाटिकासंहनन और हुंडकसंस्थान इन दोको निकाल देना चाहिए । अर्थात् छह संस्थान और छह संहननके स्थानपर पाँच संस्थान और पाँच संहननमेंसे कोई एकको ग्रहण करना चाहिए । इस द्वितीय तीसप्रकृतिक स्थानको सासादन सम्यग्दृष्टि जीव बाँधता है ॥६२॥ इस द्वितीय तीसप्रकृतिक स्थानमें सासादनसम्यग्दृष्टि जीव अन्तिम संस्थान और अन्तिम संहननका बन्ध नहीं करते हैं, क्योंकि इन दोनोंके बन्धयोग्य तीव्र संक्लेश सासादनगुणस्थानमें 1. सं० पञ्चसं० ५, ७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy