SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३३६ पञ्चसंग्रह नाम कर्मके तेईस, पच्चीस, छब्बीस, अट्ठाईस, उनतीस, तीस, इकतीस और एक प्रकृतिक, इस प्रकार ये आठ बन्धस्थान होते हैं ॥५२॥ अव नामकर्मके चारों गतियों में संभव बन्धस्थानोंका निरूपण करते हैं: 'इगि पंच तिण्णि पंचय बंधट्ठाणा हवंति णामस्स । णिरयगइ तिरिय मणुया देवगईसंजुआ होति ॥५३॥ १५.३१५ क्क गत्यां कियन्ति स्थानानि सम्भवन्तीत्याह--[.'इगि पंच तिण्णि' इत्यादि । ] नरकराति याता मिथ्याष्टिजीवेन तियग्मनुष्येण नरकगतियुक्तं नामकर्मणः बन्धस्थानं एक बध्यते । तिर्यग्गत्यां तिर्यग्गतिसंयुक्तानि नामकर्मणः बन्धस्थानानि पञ्च भवन्ति ५ । मनुष्यंगत्यां मनुष्यगत्या सह नाम्नः कर्मणः बन्धस्थानानि त्रीणि भवन्ति ३ । देवगतौ देवगतिसंयुक्तानि नामकर्मणः बन्धस्थानानि पञ्च भवन्ति ॥५३॥ नरकगतिसंयुक्त नामकर्मका एक बन्धस्थान है। तिर्यग्गतिसंयुक्त नामकर्मके पाँच बन्धस्थान हैं। मनुष्यगतिसंयुक्त नामकर्मके तीन बन्धस्थान है और देवगतिसंयुक्त नामकर्मके पाँच बन्धस्थान होते हैं ॥५३।। नरकगतियुक्त १ । तिर्यग्गतियुक्त ५ । मनुष्यगतियुक्त ३ । देवगतियुक्त ५ बन्धस्थान । अब आचार्य उक्त स्थानोंका स्पष्टीकरण करते हैं अट्ठावीसं णिरए तेवीसं पंचवीस छव्वीसं । उणतीसं तीसं च हि तिरियगईसंजुआ पंच ॥५४॥ णिरए २८ । तिरियगईए २३१२५।२६।२६।३० तानि कानि ? [ 'अट्ठावीसं णिरए' इत्यादि । ] नरकगत्यां नरकगतिं यातो जीवो नामप्रकृत्यष्टाविंशतिमेकं स्थानं बध्नाति २८ । तिर्यग्गदी त्रयोविंशतिकं २३ पञ्चविंशतिकं २५ पडविंशतिकं २६ एकोन त्रिंशत्कं २६ त्रिंशत्कं ३० चेति पञ्च नामकर्मणः प्रकृतिबन्धस्थानानि तिर्यग्गतियुक्तानि भवन्ति ॥५४॥ नरकगतौ २८ । तिर्यग्गतौ २३।२५।२६।२६।३० । नरकगतिके साथ बँधनेवाला नामकर्मका अट्ठाईसप्रकृतिक एक बन्धस्थान है । तेईस, पच्चीस, छठवीस, उनतीस और तीस प्रकृतिक पाँच बन्धस्थान तिर्यग्गति-संयुक्त बँधते हैं ॥५४॥ नरकगतियुक्त २८ । तिर्यग्गतियुक्त २३।२५।२६।२६।३०। पणुवीसं उणतीसं तीसं च तिण्णि हुंति मणुयगई । "देवगईए चउरो एकत्तीसादि णिग्गदी एयं ॥५५॥ मणुयगईए २५।२६।३०। देवगईए ३१॥३०॥२६॥२८॥१ मनुष्यगतौ पञ्चविंशतिकं २५ एकोनत्रिंशत्कं २६ त्रिंशत्कं ३० चेति त्रीणि नामप्रकृतिबन्धस्थानानि मनुष्यगतियुक्तानि भवन्ति २५।२६।३०! देवगत्यां एकत्रिंशत्कादीनि चत्वारि । एक गतियन्धरहितं एक यशो बध्नाति । देवगतौ ३१३०१२।२८।१॥५५॥ ____ मनुष्यगतिके साथ नामकर्मके पच्चीस, उनतीस और तीस प्रकृतिक तीन स्थान बँधते है । देवगतिके साथ इकतीस प्रकृतिक स्थानको आदि लेकर चार स्थान बँधते हैं। एकप्रकृतिक स्थान गति-रहित बँधता है ।।५५॥ मनुष्यगतियुक्त २५।२६।३०। देवगतियुक्त ३१।३०२६।२८ गतिरहित १ । 1. सं० पञ्चसं० ५, ६२ ! 2. ५, १०१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy