SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३३१ ['आइतियं वावीसे' इत्यादि ।] द्वाविंशतिकबन्धके मिथ्यादृष्टौ आदित्रिकसत्त्वस्थानानि २८।२७।२६। तत्राष्टाविंशतिके सम्यक्त्वप्रकृतौ उद्वेल्लितायां सप्तविंशतिकम् २७ । पुनः सम्यग्मिथ्यात्वे उद्वेल्लिते षड्विंशतिकम् २६ । सासादने एकविंशतिबन्धके अष्टाविंशतिकमेकसरवस्थानम् २८ । सप्तदशबन्धे त्रयोदशबन्धे नवबन्धे च प्रत्येकं अष्टचतुस्त्रिद्वय काधिकविंशतिः। अष्टाविंशतिके २८ अनन्तानुबन्धिचतुष्के विसंयोजिते क्षपिते वा चतुर्विशतिकम् २४। ततः पुनः मिथ्थात्वे क्षपिते त्रयोविंशतिकम् २३। तत्र पुनः सम्यकृमिथ्यात्वे क्षपिते द्वाविंशतिकम् २२ । तत्र पुनः सम्यक्त्वप्रकृतितपिते एकविंशतिकम् २१। इति पञ्च सत्त्वस्थानानि विसंयोजितानन्तानुबन्धिनः क्षपितमिथ्यात्वादित्रयाणां च तेषु सम्भवात् ॥४८॥ बाईसप्रकृतिक बन्धस्थानमें आदिके तीन सत्त्वस्थान होते हैं। इक्कीसप्रकृतिक बन्धस्थानमें अट्ठाईस प्रकृतिक एक सत्त्वस्थान होता है । सत्तरह प्रकृतिक, तेरह प्रकृतिक और नवप्रकृतिक बन्धस्थानमें अट्ठाईस, चौबीस, तेईस, बाईस और इक्कीस प्रकृतिक पाँच-पाँच सत्त्वस्थान होते हैं ॥४८॥ बाईसप्रकृतिक बन्धस्थानमें २८, २७ और २६ प्रकृतिक तीन सत्त्वस्थान होते हैं। इक्कीस प्रकृतिक बन्धस्थानमें २८ प्रकृतिक एक ही सत्त्वस्थान होता है। सत्तरह, तेरह और नौ प्रकृतिक. सत्त्वस्थानमें २८, २४, २३, २२ और २१ प्रकृतिक पाँच पाँच सत्त्वस्थान होते हैं। [मूलगा०१८] 'पंचविहे अड-चउ-एगहियवीसा तेर-वारसेगारं । चउविहबंधे संता पंचहिया होंति ते चेव ॥४६॥ पंचविहबंधए २८।२४।२१।१३।१२।११ चउब्विहबंधए २८।२४।२१।१३:१२।११।५। पञ्चविधबन्धकेऽष्टचतुरेकाधिकविंशतिः [त्रयोदश द्वादरा एकादश च] सत्त्वस्थानानि भवन्ति । चत्तर्विधबन्धके तानि पूर्वोक्तानि पञ्चाधिकानि सत्त्वस्थानानि भवन्ति । तथाहि-वेदसंज्वलनचतुष्कमिति पञ्चविधबन्धके अनिवृत्तिकरणोपशमश्रेण्यां अष्टाविंशतिकसत्त्वस्थानम् २८ । तत्रानन्तानुबन्धिविसंयोजिते २४ दर्शनमोहसप्तके क्षपिते २१ एकविंशतिकम् । तत्पञ्चविधबन्धके अनिवृत्तिकरणक्षपकश्रेण्यां मध्यमकषायाष्टके क्षपिते त्रयोदशकं १३ सत्त्वस्थानम् । षण्ढे स्त्रीवेदे वा क्षपिते द्वादशं सत्त्वस्थानकम् १२। पुनः स्त्रीवेदे वा पण्ढवेदे क्षपिते एकादशकसत्त्वस्थानम् ११ । पुंवेदं विना चतुर्विधसंज्वलनबन्धकेऽनिवृत्तिकरणोपशमश्रेण्यां २८ अनन्तानुबन्धिविसंयोजिते २४ क्षपितदर्शनमोहसप्तके एकविंशतिकं सत्त्वस्थानम् २१॥ तच्चतुर्विधबन्धकानिवृत्तिकरणक्षपकश्रेण्यां एकविंशतिकसत्त्वस्थाने २१ मध्यमकषायाष्टके क्षपिते त्रयोदशकं सत्त्वस्थानम् १३ । पण्ढे स्त्रीवेदे वा क्षपिते द्वादशकं सत्वस्थानम् १२ । पुनः स्त्रीवेदे वा षण्ढवेदे पिते ११। पुनः षण्णोकषाये क्षपिते पञ्च सत्वं संज्वलनचतुष्कं पुंवेदश्चेति पञ्चप्रकृतिसत्वम् ५ ॥४६॥ पञ्चकबन्धकेऽनिवृत्तिकरणोपशमके सत्वस्थानानि २८।२४।२१ तच्चतुर्बन्धप्रकृतिक्षपके सत्त्वस्थानानि २१०१३।१२।११।५। पाँच प्रकृतिक बन्धस्थानमें अट्ठाईस, चौवीस, इक्कीस, तेरह, बारह और ग्यारह ये छह सत्त्वस्थान होते हैं। चार प्रकृतिक बन्धस्थानमें पाँच प्रकृतिक सत्त्वस्थानसे अधिक वे ही छह अर्थात् सात सत्त्वस्थान होते हैं ॥४६॥ पाँच प्रकृतिक बन्धस्थानमें २८।२४।२१।१३।१२।११ ये छह सत्त्वस्थान तथा चार प्रकृतिक बन्धस्थानमें २८।२४।२१।१३।१२।११।५ ये सात सत्त्वस्थान होते हैं। 1,सं० पञ्चसं० ५,५६ । १. सप्ततिका० २२ परं तत्रेहक् पाठः पञ्चविह-चउविहेसुंछ छक्क सेसेस जाण पंचेव । पत्तेयं पत्तेयं चत्तारि य बंधवोच्छए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy