SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३२५ प्रकृतिक उदयस्थान भी होता है। सम्यक्त्वसहित शेष गुणरथानों में अर्थात् पाँचवें, छठे और सातवेंमें उपशमसम्यग्दृष्टि जीवोंके सम्यक्त्वप्रकृतिके उदयसे रहित एक-एक भङ्ग और भी होता है। अतएव वक्ष्यमाण प्रकारसे दश भङ्ग उदयस्थानसम्बन्धी जानना चाहिए ॥३८॥ इनकी अंकदृष्टि मूलमें दी है। भयरहिया जिंदणा जुगलूणा हृति तिणि तिण्णेव । अण्णे वि तेसिमुदया एक्केकस्सोवरिं जाण ॥३६॥ मिथ्या० मिथ्या० सासा. मिश्र अविरत० अवि० देश० देश० प्र०अ० प्र०अ० बंध० २२ २२ २१ १७ १७ १७ १३ १३ १ १ उदय० ८८ ८८ मा ८८ ७७ ७७ ६६ ६।६ ५।५ द्वाविंशतिकबन्धके मिथ्यादृष्टौ उत्कृष्टतो दशमोहप्रकृत्युदयाः १०। भयरहिता नवोदयाः । जुगुप्सारहिता द्वितीयनवप्रकृत्युदया: । भयजुगुप्सायुग्मोनाश्चाष्टप्रकृत्युदया ८ भवन्ति । एकैकस्योपरि तासां प्रकृतीनां नवादीनां अन्यान् उदयभङ्गान् त्रीन् त्रीन् जानीहि भो भव्यवरपुण्डरीकत्वम् । तथाहि-द्वाविंशतिकबन्धकेऽनन्तानुबन्ध्युदयरहिते मिथ्यादृष्टौ २२ नवप्रकृत्युदया: । भयेन रहिता अष्टौ ८, निन्दया रहिताः अष्टौ ८, युग्मोनाश्च सप्त ७ । एकविंशतिकबन्धे २१ सासादने नवप्रकृत्युदया ६, भयरहिता ८, जुगुप्सारहिता ८, युग्मोनाः सप्त ७ । सप्तदशकबन्धके मिश्रे अनन्तानुबन्ध्युदयरहित-मिश्रप्रकृतिसहिता नवकृत्युदया: ६, भयरहिताः ८, निन्दारहिता ८, तयुग्मरहिता वा ७। सप्तदशकबन्धकेविरतवेदकसम्यग्दृष्टौ मिश्रप्रकृतिरहिताः सम्यक्त्वप्रकृतिसहिता नवप्रकृत्युदयाः १, भयेन रहिताः ८, जुगुप्सारहिताः८, तद्युग्मोना वा ७ । सप्तदशकबन्धकेऽविरतोपशमसम्यक्त्वे क्षायिकसम्यक्त्वे च सम्यक्त्वप्रकृतिरहिता अष्टौ प्रकृत्युदयाः ८, भयोनाः ७, निन्दोना वा ७, तद्युग्मोना वा ६ । त्रयोदशकबन्धके देशसंयमवेदकसम्यग्दृष्टौ अप्रत्याख्यानोदयरहितसम्यक्त्वप्रकृतिसहिताः अष्टौ प्रकृत्युदयाः ८, भयोनाः ७, निन्दोना ७, तद्युग्मोना: ६ । त्रयोदशकबन्धके उपशमे क्षायिकसम्यक्त्वे देशसंयमे १३ अप्रत्याख्यानोनाः सप्तप्रकृत्युदयाः ७, भयोनाः ६, जुगुप्सोनाः ६, तद्युग्मोनाः ५ । नवकबन्धकवेदकसम्यक्त्वप्रमत्तेऽप्रमत्ते च प्रत्याख्यानोनाः सम्यक्त्वप्रकृतिसहिताः सप्तप्रकृत्युदयाः ७, भयोनाः ६, निन्दोनाः ६, तयुग्मोनाः ५। नवकबन्धकोपशमक-क्षायिक सम्यग्दृष्टौ प्रमत्ताप्रमत्तापूर्वकरणमुनो संज्वलनमेकतरं : पुवेदादिपञ्चकं ५ एवं षट्प्रकृत्युदयाः ६, भयोनाः ५, जुगुप्सोनाः ५, तद्युग्मोना वा ४ ॥३६॥ गुण० मि. मि. सा. मि० अवि० अवि० दे० दे० प्र० भ० प्र० अ० बन्ध० ८ ७७७७६६ ५ ५४ उदय० । चार सार ८८ ८८ ७७ ७७ ६६ ६६ ५।५ तथा उपर्युक्त बन्धस्थानोंके भय-रहित निन्दा अर्थात् जुगुप्सा-रहित और दोनोंसे रहित, इस प्रकार तीन-तीन अन्य भी उदयस्थान एक-एकके ऊपर जानना चाहिए ॥३६॥ विशेषार्थ-बाईस प्रकृतियोंका बन्ध करनेवाले मिथ्यादृष्टिके यदि सम्भव सभी प्रकृतियोंका उदय हो, तो दशप्रकृतिक उदयस्थान होगा। यदि विसंयोजनके हो जानेसे अनन्तानुबन्धी कषायका उदय नहीं है, तो नवप्रकृतिक उदयस्थान भी सम्भव है। यदि भय और 1. सं० पञ्चसं० ५,५०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy