SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३२४ पश्चसंग्रह २२२११७ १७ १३ है १० ८ ७ ६ त्रिषु गुणेषु इदं ६ वेदकरहिते । भथ मिथ्यादृष्टौ मिश्रेऽसंयतादिचतुषु च सम्भवविशेषमाह-[ 'भणरहिओ पढमिल्लो' इत्यादि।] मोहप्रकृतीनौ दशानामुदयः प्रथम आद्यः स कथम्भूतः ? अनन्तानुबन्ध्युदयरहितः । कथम् ? उक्तञ्च __ अणसंजोजिदसम्म मिच्छं पत्ते ण आवलि त्ति अणं ॥५॥ अनन्तानुबन्धिविसंयोजितवेदकसम्यग्दृष्टौ मिथ्यात्वकर्मोदयान्निध्यादृष्टिगुणस्थानं प्राप्त आवलिकाल २० पर्यन्तमनन्तानुबन्ध्युदयो नास्ति । अतोऽनन्तानुबन्धिरहितं प्रथमस्थानं उ.१० मिथ्यात्वरहितम् । सासा दनं द्वितीयं स्थानं । तृतीय स्थान द्वयं कथम् ? एकं मिश्रगुणस्थानं द्वितीयं असंयतगुणस्थानं च । मिश्रे गुणस्थानेऽनन्तानुबन्धिरहितमष्टकं मिश्रण सम्यग्मिथ्यात्वेन सहितं नवकम्। । असंयतवेदक सम्यग्दृष्टौ मिश्रसहितमष्टकं सम्यक्त्वप्रकृतिसहितनवप्रकृत्युदयस्थानम् ८ । शेषेषु देशविरत-प्रमत्त संयताप्रमत्तपंयतवेदकसम्यक्त्वसहितेषु सम्यक्त्वरहितोऽन्यो भङ्गः, सम्यक्त्वप्रकृतिसहितोऽन्यो भङ्गः स्यात् १२, ७ ६ । एते दश वक्ष्यमाणा उदया: अग्रगाथायाम् । मि० सा० मि० अ० दे० प्र० . wwg त्रिषु वेदकरहितप्रमत्तादिगुणस्थानेषु इदं । वेदकरहितदेशे १३ वेदकरहितप्रमत्ताप्रमत्तयोः । . अपूर्वकरणे सम्यक्त्वप्रकृत्युदये भविरताचप्रमत्तान्तवेदकसम्यक्त्वं भवति । तदुदये उपशमसम्यक्त्वं सायिकसम्यक्त्वं च न भवति । तदुक्तञ्च __उवसम खइए-सम्मं ण हि तत्थ वि चारि ठाणाणि ॥६॥ उवशमसम्यक्त्वे क्षायिकसम्यक्त्वे च सम्यक्त्वप्रकृत्युदयो नास्तीति तद्रहितानि असंयतादिचतुषु चत्वारि स्थानानि भवन्ति ॥३८॥ मिथ्यात्वगुणस्थानमें मोहनीयकर्मका बाईस प्रकृतिक प्रथम बन्धस्थान अनन्तानुबन्धीके उदयसे रहित भी होता है; क्योंकि अनन्तानुबन्धी की विसंयोजना करनेवाला वेदकसम्यग्दृष्टि यदि मिथ्यात्वकर्मके उदयसे मिथ्यात्वगुणस्थानको प्राप्त हो, तो एक आवलीकालपर्यन्त उसके अनन्तानुबन्धीका उदय नहीं होता है, ऐसा नियम है। अतएव बाईस प्रकृतिक बन्धस्थानमें दश प्रकृतिक उदयस्थानके अतिरिक्त नौप्रकृतिक भी उदयस्थान होता है। इक्कीस प्रकृतिक दूसरे बन्धस्थानमें मिथ्यात्वके विना शेष नौ प्रकृतियोंके उदयवाला स्थान होता है। सत्तरह बन्धवाले तीसरे और चौथे गुणस्थानमें मिथ्यात्व और अनन्तानुबन्धीके विना शेष आठप्रकृतिक उदयस्थान तथा तीसरेमें मिश्रप्रकृतिका और चौथेमें सम्यक्त्वप्रकृतिका उदय बढ़ जानेसे नौ १. गो० क० ४७८ । २. गो. क. गा० ४१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy