SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३२१ उक्त बन्धस्थान, उदयस्थान और सत्तास्थानोंकी अपेक्षा मोहकर्मके भङ्गोंके बहुतसे विकल्प होते हैं, उन्हें जानना चाहिए ॥३४॥ अब भाष्यगाथाकार उक्त सत्तास्थानों की प्रकृतियोंका निरूपण करते हैं मोहे संता सव्वा वीसा पुण सत्त-छहिहि संजुत्ता। उबिल्लियम्मि सम्से सम्मामिच्छे य अट्ठवीसाओ ॥३॥ २८।२७।२६। खविए अणकोहाई मिच्छे मिस्से य सम्म अडकसाए । संढिस्थि हस्सछक्के पुरिसे संजलणकोहाई ॥३६॥ एवं सेसाणि संतठ्ठाणाणि ।२४।२३।२२।२१।१३।१२।११।५।४।३।२।। मोहे सत्त्वप्रकृतयः सर्वाः अष्टाविंशतिर्भवन्ति २८ । एतेभ्यः अष्टाविंशतेमध्यात्सम्यक्त्वप्रकृतौ उद्वेल्लितायां सप्तविंशतिकं [सत्त्वस्थानं ] २७ भवति । पुनः सम्यग्मिथ्यात्वे उद्वेल्लिते पदविंशतिकं सत्त्वस्थानं २६ भवति । अष्टाविंशतिके अनन्तानुबन्धिक्रोधादिचतुष्के क्षपिते विसंयोजिते वा चतुर्विंशतिकं सत्त्वस्थानकम् २४। पुनर्मिथ्यात्वे क्षपिते त्रयोविंशतिकं सत्त्वस्थानम् २३ । पुनः सम्यग्मिथ्यात्वे क्षपिते द्वाविंशतिकं सत्त्वस्थानम् २२ । पुनः सम्यक्त्वे क्षपिते एकविंशतिकं सत्त्वस्थानम् २१ । पुनः मध्यमप्रत्याख्यानप्रत्याख्यानकषायाष्टके क्षपिते त्रयोदशकं सत्वस्थानम् १३ । पुनः षण्ढे वा स्त्रीवेदे वा क्षपिते द्वादशकं सत्त्वस्थानम् १२ । पुनः स्त्रीवेदे वा षण्ढे वा क्षपिते एकादशकं सत्त्वस्थानम् १५ । पुनः षष्णोकषाये पिते पञ्चकं सत्वस्थानम् ५। पुंवेदे क्षपिते चतुष्कं सत्त्वस्थानम् ४ । संज्वलनक्रोधे क्षपिते त्रिकं सत्त्वस्थानम् ३ । पुन; संज्वलनमाने क्षपिते द्विकं सत्वस्थानम् २ । पुनः संज्वलनमायायां क्षपितायामेककं सत्त्वस्थानम् १ पुनर्बादरलोभे क्षपिते सूक्ष्मलोभरूपमेककम् १ । उभयत्र लोभसामान्येनैक्यम् ॥३५-३६॥ एवं मोहनीयस्य सत्त्वस्थानानि २८॥२७॥२६॥२४॥२३॥२२॥२१॥१३॥१२॥११॥५॥४॥३।२।१॥ अमीषां पञ्चदशानां गुणस्थानसम्भव गोम्मट्टसारोक्तगाथामाह तिण्णेगे एगेगं दो मिस्से चदुसु पण णियट्टीए । तिण्णि य थूलेकारं सुहुमे चत्तारि तिण्णि उवसंते' ॥४॥ मि ३। सा १ मि २। अ५। ५। प्र ५। अप्र५ । अपू ३ अनि ११। सू ४ । उ ३ । तथाहि--मिथ्यादृष्टौ २८।२७/२६। सम्यक्त्व-मिश्रप्रकृत्युद्वेलनयोश्चतुर्गतिजीवानां तत्र करणात् । सासादने २८ । मिश्रे २८। २४ । विसंयोजितानन्तानुबन्धिनोऽपि सम्यग्मिथ्यात्वोदये तत्रागमनात् । असंयतादि वर्तुषु प्रत्येकं २८ । २४ । २३ । २२ । २१ । विसंयोजितानन्तानुबन्धिनः क्षपितमिथ्यात्वादिप्रयाणां च तेषु सम्भवात् , अनन्तानुबन्ध्यादिसप्तकस्य क्षयाद्वा। उपशमश्रेण्यां चतुगुणस्थानेषु प्रत्येक २८।२४ । २१ । वियोजितानन्तानुबन्धिनः उपशमित - क्षयोपशमकस्य क्षपितदर्शनमोहसप्तकस्य तत्सस्वस्य च तत्रारोहणात् । क्षपकश्रेण्यामपूर्वकरणेऽष्टकषायतिवृत्तिकरणे च एकविंशतिकं २१ स्थानम् । तत उपरि पुवेदोदयारूढस्य पञ्चकबन्धकानिवृत्तिकरणे योदशकम् १३ । द्वादकै १२ कादशकानि ११ । अष्टकषायक्षपणानन्तरं तत्र षण्ढस्त्रीवेदयोः क्रमशः क्षपणात् । स्त्रीवेदोदयारूढस्य तत्रयोदशकम् १३ । षण्ढे चपिते च द्वादशकम् १२ । षण्ढोदयारूढस्य तत्र त्रयोदशकमेव १३, स्त्रीपुवेदयोयुगपत् सपणाप्रारम्भात् । एवमनिवृत्तिकरणे एकादश सत्त्वस्थानानि ११ । सूक्ष्मसाम्पराये उपशमश्रेण्यां २८ । २४ । २१ । पकक्षपकश्रेण्या सूचमलोभरूपकम् । 1. सं० पञ्चसं० ५, ४४ । 2.५, ४५-४७ । १. गो. क० ५०६ । ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy