SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सप्ततिका बन्धं करिष्यति, तदेव सघं भुज्यमानसत्वं च ३ तृतीयो भङ्गः३ । उदयागतमनुष्यायुर्भुज्यमानः सन् तिर्यगायु २ ३११ बंद्ध्वा तदेव सत्त्वं २ भुज्यमानसत्वं च ३ चतुर्थो भङ्गः ४ । मनुष्यायुर्भुज्यमानः सन् अबन्धे तिर्यगायु २।२ बन्धयिष्यति, तदेव सत्त्वं भुज्यमानसत्वं च ३ पञ्चमो भङ्गः ५। उदयागतमनुष्यायुर्भुज्यमानः सन् तृतीयं ३१२ मनुष्यायुर्बद्ध्वा ३ तदेव सरवं भुज्यमानसत्त्वं च ३ षष्टो भङ्गः ६ । मनुष्यायुर्भुज्यमानः अबन्धे ० अग्रे मनु ३३ प्यायुबन्धयिष्यति तदेव सत्वं ३ भुज्यमानसत्त्वं ३ च ३ सप्तमो भङ्गः ७ । उदयागतमनुष्यायुर्भुज्यमानः सन् देवायुश्चतुर्थ ४ बद्ध्वा तदेव सत्त्वं भुज्यमानसत्त्वं च ३ अष्टमो भङ्गः ८। उदयागतमनुष्यायुर्भुज्यमानः अग्रे देवायुष्यं बन्धयिष्यति तदेव सत्वं ४ भुज्यमानसत्त्वं च ३ नवमो भङ्गः ॥२३॥ ३।४ बं० . णि १ . ति२ . म३ . दे४ . उ० म३ म३ म३ म३ म३ म३ म३ म३ म३ स० म३ म३। म३१ म३।२ म३।२ म३३३ म३।३ म३दे४ म३३४ इति मनुष्यायुपो नव भङ्गाः समाप्ताः । मनुष्यायुके उदयमें और चारों आयुकर्मो के अबन्धकालमें तथा बन्धकालमें क्रमशः मनुष्यायुकी सत्ता, एवं मनुष्यायुकी सत्ताके साथ नरकादि शेष चारों आयुकर्मोमेंसे एक-एक आयुकी सत्ता; इस प्रकार दो आयुकर्मोंको सत्ता पायी जाती है ।।२३।। विशेषार्थ-मनुष्यगतिमें भी तिर्यगतिके समान ही नौ भङ्ग होते हैं, जिनका विवरण इस प्रकार है-अबन्धकालमें मनुष्यायुका उदय और मनुष्यायुको सत्ता रूप एक ही भङ्ग होता है । बन्धकालमें १ नरकायुका बन्ध, मनुष्यायुका उदय और नरक-मनुष्यायुकी सत्ता, २ तिर्यगायुका बन्ध, मनुष्यायुका उदय और तिर्यग-मनुष्यायुकी सत्ता; ३ मनुष्यायुका बन्ध, मनुष्यायुका उदय और मनुष्य-मनुष्यायुकी सत्ता; तथा ४ देवायुका बन्ध, मनुष्यायुका उदय और देव-मनुष्यायुकी सत्ता; ये चार भङ्ग होते हैं । उपरतबन्धकालमें १ मनुष्यायुका उदय, और नरक-मनुष्यायुकी सत्ता; २ मनुष्यायुका उदय और तिर्यग्मनुष्यायुकी सत्ता; ३ मनुष्यायुका उदय और मनुष्य-मनुष्यायुकी सत्ता; तथा ४ मनुष्यायुका उदय और देव-मनुष्यायुकी सत्ता; ये चार भङ्ग होते हैं । इस प्रकार मनुष्यगतिमें अबन्ध, बन्ध और उपरतबन्धको अपेक्षा कुल नौ बन्ध होते हैं। ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy