SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सप्ततिका .३११ अब तिर्यगायुके भंग कहते हैं 'तिरियाउयस्सर उदए चउण्हमाऊणऽबंध बंधे य । तिरियाउयं च संतं तिरियाई दोण्णि संताणि ॥२२॥ ૨ ૨ ૨ ૨ ૨ ૨ ૨ ૨ ૨ २२।१२।१२।२२।२२।३।३२४४ तियंगायुष उदये भुज्यमाने सति चतुर्णा नरक-तिर्यग्मनुष्यदेवायुषां अबन्धे बन्धे च सति तिर्यगायुः सत्त्वम् यदभुज्यमानं तिर्यगायुस्तदेव सत्त्वम् २ । सर्वत्र चतुर्णामायुर्वन्धे उपरमे बन्धमने यास्यति तत्र सर्वत्र तिर्यगायुरादिद्वयमेव सत्त्वम् । तथाहि-उदयागततिर्यगायुर्भुज्यमाने २ भबन्धे सति • यद्भुज्यमानं तिर्यगायुस्तदेव सत्त्वं २ एको भङ्गः । । तिर्यगायुरुदयागतभुज्यमाने प्रथमं नरकायुर्बद्ध्वा । तदेव सत्वं । भुज्यमानतिर्यगायुः २ सत्त्वं चेति २ द्वितीयो भङ्गः २ । उदयागततिर्यगायुर्भुज्यमाने २ उपरमे २१ नरकायुर्बन्धं करिष्यति तदेव सत्वम् ।। तिर्यगायुर्भुज्यमानं सत्त्वं च २ ૨૧ इति तृतीयो भङ्गः ३ । भुज्यमानोदयागततिरंगायुः २ तिर्यगायुबवा २ तदेव सत्त्वं २ भुज्यमानसत्त्वं च इति चतुर्थो २ भङ्गः । २२ उदयागततियंगायुर्भुज्यमानः सन् २ उपरिमबन्धे ० अग्रे तिर्यगायुबन्धं करिप्यति तदेव सत्त्वं २ इति पञ्चमो ૨૨ भङ्गः ५ । उदयागततिर्यगायुर्भुज्यमानः सन् २ मनुष्यायुर्बवा तदेव सत्वं ३ भुज्यमानः सत्वं च २ इति षष्ठो भङ्गः ६ । उदयागततिर्यगायुर्भुज्यमानः सन् २ उपरिमबन्धे मनुष्यायुर्बन्धं करिष्यति तदेव सत्त्वं ३ भुज्यमानसत्त्वं च २ इति सप्तमो भङ्गः । उदयागततिर्यगायुर्भुज्यमानः सन् २ चतुर्थदेवायुर्बद्ध्वा २१३ तदेव सत्त्वं ४ भुज्यमानसत्वं च २ इति अष्टमो भङ्गः ८ । उदयागततिर्यगायुर्भुज्यमानः सन् अग्रे देवायु ૨/૪ बन्धं करिष्यति, तदेव सत्त्वं ४ भुज्यमानसत्त्वं च २ २ इति नवमो भङ्गः ॥२२॥ २।३ तथा समुच्चयरचना नवभङ्गाः प्रस्तारिता:-- बं० ० णि १ . ति २ . म३० उ० ति २ ति२ ति २ ति २ ति २ ति २ ति २ स. ति २ ति २१ ति २३ २१२ १२ ति २१३ २१३ दे४ . ति २ ति २ २४ २४ 1. सं०पञ्चसं० ५, २८ । कब तिरियाउस्स य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy