SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३०६ पञ्चसंग्रह त्पतति स एव द्वितीये सासादने आगच्छति । चतुर्थे उच्चगोत्रस्य बन्धोऽस्ति, नीचस्य बन्धो नास्ति, तस्मात् द्वितीये सास्वादने उच्चगोत्रस्य सत्ता भवत्येव । ततोऽन्तिमो नास्ति । कुत्र ? सास्वादने । त्रिषु मिश्राविरतदेशविरतेषु उच्चबन्धोदयोभयसत्त्वं उच्चबन्धनीचोदयोभयसत्त्वं चेति द्वौ द्वौ भङ्गौ। ततः पञ्चसु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसुचमसाम्परायेषु गुणस्थानेषु उच्चबन्धोदयोभयसत्त्वमित्येकबन्धोच्चगोत्रं १ उदयोच्च गोत्रं १ नीचोच्चगोत्रद्वयसत्त्वम् १ ॥१७॥ इति मिथ्यात्वादिगुणस्थानेषु पञ्चानां विभागः कृतः-- सा. मि० अ० दे० प्र० अ० भ० अ० सू० मि. उक्त पाँच भंगोंमेंसे मिथ्यात्वगुणस्थानमें पाँचों ही भंग होते हैं। सासादनसम्यक्त्त्वगुणस्थानमें आदिके चार भंग होते हैं। मिश्र, अविरत और देशविरत, इन तीन गुणस्थानोंमें आदिके दो-दो भंग होते हैं । प्रमत्तसंयतादि पाँच गुणस्थानोंमें आदिका एक ही प्रथम भंग होता है ॥१७॥ मिथ्यात्व आदि दश गुणस्थानोंमें गोत्रकर्मके भङ्ग इस क्रमसे होते हैं मि० सा० मि० भवि० देश० प्रम० अप्र० अपू० अनि० सूचम० बंधेण विणा पढमो उवसंताई अजोयदुचरिमम्हि+। चरिमम्मि अजोयस्स उच्चं उदएण संतेण ॥१८॥ 'उवसंताई चउसु . १ १ १ ... उपसताइ च ११० १० ११०१० 1. अजोगंता; एवं सव्वे ॥ उपशान्त-क्षीणकषाय-सयोगायोगोपान्त्यसमयान्तेषु बन्धं विना प्रथमभङ्गः उच्चोदयोभयसत्वमित्येकः । अयोगस्य चरमसमये उच्चोदयसत्वं न: । एवं गोत्रस्य गुणस्थानेषु सप्त भङ्गाः विसदृशाः स्युः ७॥ गु० उप. क्षीण० स० अयो. १० १० १० १० पुनरपि गोत्रद्वयस्य विचारः क्रियते-कर्मभूमिज-मनुष्याणामुच्चनीचगोत्रोदयो भवति । क्षत्रिय-ब्राह्मणवैश्यानामुच्चगोत्रमपरेषां नीचगोत्रम् । भोगभूमिजमनुष्य-चतुर्निकायदेवानामुश्चगोत्रोदयः। सर्वेषां तिरश्चां सर्वेषां नारकाणां च नीचगोत्रोदय एव भवति । उच्चगोत्रोदयागतभुज्यमानः १ सन् उच्चैर्गोत्रं बध्नाति । तदेव बन्धः, योऽसौ उच्चगोत्रस्य बन्धः कृतः, स एव सत्वं । नानाजीवापेक्षया मिध्यादृष्टिना सासादन बं० १ स्थेन जीवेन वा नीचगोत्रस्य बन्धः कृतः स एव सत्वरूपः . उ० । अयं भङ्गः मिथ्यादृष्टयाद्ययोगकेवलि स० १० द्विचरमसमये भुज्यमानः उच्चैर्गोत्रस्योदयः स एव सत्वरूपः । अथवाऽधस्तनगुणस्थानेषु उच्चगोत्रं बवा . 1. सं० पञ्चसं० ५, २२ । 2. ५, 'चतुर्थ' इत्यादिगद्यभागः (पृ० १५३)। +व-दुच्चरिमं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy