SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सप्ततिका तदेव सत्तमेव उच्चगोत्रोदयसत्त्वं नीचैर्गोत्रोदयागतभुज्यमानः सन् • उच्चगोत्रं बध्नाति । तदेव सत्त्वमेव १ नानाजीवापेक्षया नीचगोत्रभुज्यमानेन केनापि मिथ्यारष्टिना सासादनस्थेन वा नीचगोत्रं उ०१ बद्धा तदेव सत्त्वं कृतम् । अयं भङ्गः मिथ्यात्वादिदेशविरतपर्यन्तं भवति । उदयागतोच्चगोत्रं नी.. भुज्यमानः सन् १ नीचगोत्रं बद्धा तदेव सत्त्वं कृतम् ० । नानाजीवापेक्षया केनापि जीवेनोच्चगोत्रं बद्धोच्च बं० नी० ० गोत्रं सत्त्वं कृतम् उ० उ० । अयमपि भङ्गः बन्धापेक्षया मिथ्यात्वसास्वादनान्तं भवति। उदयागत स० उ०१ नी० नीचगोत्रं भुज्यमानः सन्० नीचगोत्रं बद्ध्वा नीचगोत्रं सत्त्वं कृतम् । सासादनापेक्षया कश्चिच्चतुर्थगुणस्थानात्पतति । स द्वितीये सासादने समागच्छति । चतुर्थे उच्च गोत्रस्य बन्धोऽस्ति, न च नीचगोत्रस्य । तस्मासासादने उच्चगोत्रस्य सत्ता भवत्येव । अथवा तस्य तेजो-वायोरनुत्पत्तेरुच्चगोत्रस्यानुद्वेलनात् । बं० नी० उ. नी. अयं भङ्गः मिथ्यादृष्टः सासादनस्य च भवति । उदयागतनीचगोत्रं भुज्यमानः सन्। स० उ०१नी० ब० नी० नीचगोत्रं बद्धा तदेव सत्त्वं०भुज्यमाननीचगोत्रसत्त्वं वा उ० नी० । अयं भङ्गो मिथ्यादृष्टरेव भवति । स. नी० उपशान्तकषायगुणस्थानादिषु चतुर्यु एको भङ्गः । अयोगस्य चरमसमये एको भङ्गश्च । एवं सप्त भङ्गाः गोत्रस्य ज्ञेया भवन्ति ७ । एकाङ्क उच्चगोत्रस्य संज्ञा, नीचस्य शून्यं संज्ञेति ॥१८॥ क्षो० स० अ० उपा० अ० अन्त्य १ ११० १० १० ११. उपशान्तकषायगुणस्थानसे आदि लेकर अयोगिकेवली गुणस्थानके द्विचरम समय तक गोत्रकर्मके बन्धके विना प्रथम भंग होता है। अयोगिकेवलीके चरम समयमें उदय और सत्त्वकी अपेक्षा एक उच्चगोत्र ही पाया जाता है ॥१८॥ - उपशान्तकषायसे आदि लेकर अयोगीके उपान्त्य समय तक गोत्रकर्मके भंग इस प्रकार होते हैं उप० ० सयो० अयो० उपान्त्य उद. स० ११० ११. १० १० अयोगीके अन्तिम समयमें: एक यही भंग होता है। इस प्रकार गोत्रकर्मके सर्व भंग सात होते हैं । जिनकी संदृष्टि इस प्रकार है- . बन्ध उदय सत्त्व गुणस्थान १ नीचगोत्र नीचगोत्र, नीचगोत्र नीचगोत्र नीचगोत्र नी. गो. उच्चगोत्र १,२ नीचगोत्र उच्चगोत्र नी. गो. उ० गो. १,२ ४ उच्चगोत्र नीचगोत्र नी० गो० उ० गो० १,२,३,४,५ ५ उच्चगोत्र उच्चगोत्र नी० गो० उ० गो०. १.२,३,४,५,६,७,८,९,१० उच्चगोत्र नी० गो० उ० गो० ११,१२,१३, तथा १४ उ. स. उच्चगोत्र उच्चगोत्र १४ का अन्तिम समय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy