SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सप्ततिका तक दोनों प्रकृतियोंका सत्त्व पाया जाता है। सातवाँ और आठवाँ भंग चौदहवें गुणस्थानके अन्तिम समयमें पाया जाता है। जिन अयोगिकेवलीके उपान्त्य समयमें सातावेदनीयको सत्त्वव्युच्छित्ति हो गई है, उनके अन्तिम समयमें तीसरा भंग पाया जाता है और जिनके उपान्त्य समयमें असातावेदनीयकी सत्त्वव्युच्छित्ति होती है उनके अन्तिम समयमें चौथा भंग पाया जाता है । इस प्रकार वेदनीयकर्मके आठ भंगोंका विवरण किया। चारों आयुकर्मों के भंगोंका वर्णन भाष्यगाथाकारने आगे चलकर स्वयं किया है, अतएव यहाँ उनका वर्णन नहीं किया गया है। अब भाष्यगाथाकार गोत्रकर्मके भंगोंका निरूपण करते हैं-- 'उच्चुच्चमुच्च णिचं णीचं उच्चं च णीच णीचं च । . बंधं उदयम्मि चउसु वि संतुदयं सव्वणीचं च ॥१६॥ १० ११० १० ११००० अथ गोत्रस्य बन्धोदयसस्वस्थानत्रिस्थानत्रिसंयोगान तद्भगांश्च गुणस्थानेषु गाथात्रयेणाऽऽह-['उच्चुच्चमुच्चणिच्चं' इत्यादि । ] उच्च-नीचगोत्रद्वयस्य रचना पंक्तिक्रमेण बन्धोदयेषु चतुषु स्थानेषु प्रथमस्थाने उच्चैर्गोत्रस्य बन्धः १ उच्चैर्गोत्रस्योदयः । द्वितीयस्थाने उच्चैर्गोत्रस्य बन्धः १ नीचगोत्रस्योदयः ० । तृतीयस्थाने नीचैर्गोत्रस्य बन्धः • उच्चैर्गोत्रस्योदयः । । चतुर्थस्थाने नीचगोत्रस्य बन्धः • नीचगोत्रस्योदयः । एतच्चतुषु स्थानेषु सत्ताद्विकं उच्चर्नीचैर्गोत्रे द्वे सत्वे भवतः ११०। पञ्चमभङ्गस्थाने सर्वनीचैर्गोत्रं बन्धे नीचगोत्रं . उदये नीचगोत्रं ० सत्तायां नीचगोत्रम् | उच्चैगोत्रस्य संज्ञा एकाङ्कः। नीचगोत्रस्य संज्ञा शून्यमेव ० ॥१६॥ गोत्रस्य भङ्गा गुणस्थानेषु--उ० १ ० . . . ___ स० १० १० १० ० ० पंक्तिरचनाके क्रमसे प्रथम स्थानमें उच्चगोत्रका बन्ध और उच्चगोत्रका उदय लिखना । द्वितीय स्थानमें उच्चगोत्रका बन्ध और नीचगोत्रका उदय लिखना। तृतीय स्थानमें नीचगोत्रका बन्ध और उच्चगोत्रका उदय लिखना। चतुर्थस्थानमें नीचगोत्रका बन्ध और नीचगोत्रका उदय लिखना । इन चारों ही स्थानोंमें उच्च और नीच दोनों ही गोत्रोंका सत्त्व लिखना चाहिए । पाँचवें स्थानमें नीचगोत्रका बन्ध, नीचगोत्रका उदय और नीचगोत्रका सत्त्व लिखना चाहिए । इस प्रकार लिखनेपर गोत्रकर्मके पाँच भंग हो जाते हैं । इनकी संदृष्टि मूलमें दी है ॥१६॥ मिच्छम्मि पंच भंगा सासणसम्मम्मि आइमचउक्कं । आइदुवं तीसुवरिं पंचसु एको तहा पढमो ॥१७॥ मिच्छाइसु पंचण्हं विभागो--५।४।२।२।२।१।१।१।११। मिथ्यादृष्टी उच्चबन्धोदयोभयसत्त्वं १ उच्चबन्धनीचोदयोभयसत्त्वं २ नीचबन्धोच्चोदयोभयसत्त्वं.३ नीचबन्धनीचोदयोभयसत्वं ४ नीचबन्धोदयसत्वं ५ चेति पञ्च भङ्गा मिथ्यादृष्टीनां भवन्ति । सास्वादने चरिमो नेति आदिमाश्चत्वारो भङ्गाः; तस्य सासादनस्य तेजोद्वयेऽनुत्पत्तेरुच्चानुढेलनात् । यश्चतुर्थगुणस्थाना 1. सं० पञ्चसं० ५, १६-२० । 2. ५, २१ । 3. ५, 'मिथ्यादृष्टादिपु इत्यादिगद्यांशः (पृ० १३५) । नब संतदुयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy