SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ शतक पुनर्बन्धे सति सादिबन्धः स्यात् । तत्सूचमसाम्परायचरमादधोऽनादिस्वम् । अभव्यसिद्ध ध्रुवबन्धो भवति । भव्यसिद्वेऽध्रुवबन्धो भवति ॥५१४-५१५॥ प्रकृतिनाम स्वभावका है। उस स्वभावका जितने काल तक विनाश नहीं होता, उतने कालका नाम स्थिति है। कर्मके रस या फलको अनुभाग कहते हैं । इतने प्रदेश अमुक कर्मके हैं, इस प्रकारके विभागको प्रदेशबन्ध कहते हैं । जैसे किसी एक वस्तुमें मधुरताका होना उसकी प्रकृति है। उस मधुरताका नियत कालतक उसमें बना रहना स्थिति है। उसके मधुररसका आस्वादन अनुभाग है और नियत मात्रामें उस मधुरताके परमाणुओंका होना प्रदेशबन्ध है। इसी प्रकारसे कर्मों के भी प्रकृति, स्थिति, अनुभाग और प्रदेशबन्धको जानना चाहिए ।५१४-५१५ अब योगस्थान, प्रकृति-भेद, स्थितिबन्धाध्यवसायस्थान, अनुभागबन्धाध्यवसायस्थान ओर उसके कार्य प्रकृति, स्थिति, अनुभाग और प्रदेशबन्धादिके अल्प-बहुत्वका निरूपण करते हैं[मूलगा०६६] 'सेढिअसंखेजदिमे जोंगट्ठाणाणि होति सव्वाणि । तेसिमसंखेजगुणो पयडीणं संगहो सव्वो ॥५१६॥ [मूलगा०१००] तासिमसंखेजगुणा ठिदी-विसेसा हवंति पयडीणं । ठिदिअज्झवसाणहाणाणि असंखगुणियाणि तत्तो दुः॥१७॥ [मूलगा०१०१] तेसिमसंखेजगुणा अणुभागा होंति बंधठाणाणि । एत्तो अणंतगुणिया कम्मपएसा मुणेयव्वा ॥५१८।। [मूलगा०१०२] अविभागपलियछेदा अणंतगुणिया हवंति एत्तो दु। सुयपवरदिहिवादे विसुद्धमयओ परिकहति ॥५१६॥ अथ योगस्थान-प्रकृतिसंग्रह-स्थितिविकल्प-स्थितिबन्धाध्यवसायानुभागबन्धाध्यवसाय-कर्मप्रदेशानामल्पबहुत्वं गाथात्रयेणाऽऽह-[ 'सेढिअसंखेजदिमे' इत्यादि । ] निरन्तर-सान्तर-तदुभयभेदभिन्नयोगस्थानानि श्रेण्यसंख्येयभागमात्राणि १२३ १३ भवन्ति । एभ्योऽसंख्यातलोकगुणः सर्वप्रकृतिसंग्रहो = 9 भवति । तेभ्यः प्रकृतिसंग्रहभेदेभ्यः प्रकृतीनां सर्वस्थितिविशेषाः सर्वस्थितिविकल्पा: असंख्यातगुणा भवन्ति 1829२०११। एभ्यः स्थितिविकल्पेभ्यः स्थितिबन्धाध्यवसायस्थानानि असंख्यातगुणितानि भवन्ति । एभ्यः स्थितिबन्धाध्यवसानस्थानेभ्यः अनुभागबन्धाध्यवसायस्थानान्यसंख्यातलोकगुणितानि भवन्ति । एभ्योऽनुभागबन्धाध्यवसायेभ्यः कर्मप्रदेशाः अनन्तगुणा ज्ञातव्याः। एकजीवप्रदेशेषु सर्वदा सत्त्वस्थितकर्मप्रदेशाः स9१२ सर्वस्थित्यनुभागबन्धाध्यवसायस्थानेभ्योऽनन्तगुणा इति ज्ञातव्यम् । एभ्योऽनन्तगुणकर्मप्रदेशेभ्यः पल्यस्याविभागप्रतिच्छेदाः अनन्तगुणिता भवन्ति । एवं दृष्टिवादाङ्गपूर्वे श्रुतज्ञानप्रवराः शुद्धमतयः सूरयः परिकथयन्ति । अथवा श्रतप्रवरदृष्टिवादाङ्गपूर्वे ॥५१६-५१६॥ तथा चोक्तं श्लोकचतुष्टये भागोऽसंख्यातिमः श्रेणेर्योगस्थानानि देहिनः । ततोऽसंख्यगुणो ज्ञेयः सर्वप्रकृतिसंग्रहः ।।५३।। 1. सं० पञ्चसं० ४, ३६६ । 2. ४, ३७० । 3. ४, ३७१ । 4. ४, ३७२ । १. शतक० १०० । गो० क० २५८ । २. शतक० १०१ । गो० क० २५६ । ३. शतक. १०२ । गो० क० २६० । ४. शतक० १०३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy