SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २८६ पञ्चसंग्रह सूक्ष्मनिगोदिया लब्ध्यपर्याप्त जीवके अपनी पर्यायके प्रथम समयमें जघन्य योगमें वर्तमान होनेपर आयुके विना शेष सात कर्मोका जघन्य प्रदेशबन्ध होता है। तथा विभागके समय आयुबन्ध करनेके प्रथम समयमें उसी जीवके आयुकर्मका जघन्य प्रदेशबन्ध होता है ।।५०३।। अब उत्तर प्रकृतियोंमें उत्कृष्ट प्रदेशबन्धके स्वामित्वका निरूपण करते हैं[मूलगा०६४] सत्तरस सुहुमसराए पंच णियट्टी य सम्मओ णवयं । अजदी विदियकसाए देसजदी तदियए जयई॥५०४॥ १७।५।६।४।४ सम्मओ मिस्सादियपुन्वंता। *णाणंतरायदसयं दंसणचत्तारि साय जसकित्ती । उच्चागोदुक्कस्सं छव्विहबंधो तणुकसाई ॥५०॥ उक्कस्सपदेसत्तं कुणइ अणियट्टिबायरो पेव । पंचण्हं पयडीणं णियमा पुंवेदसंजलणा ॥५०६॥ 'छण्णोकसाय पयला णिद्दा वि य तह य होइ तित्थयरं। उक्कस्सपदेसत्तं कुणइ य णव सम्मओ णेयं ॥५०७॥ अथोत्तरप्रकृतीनामुत्कृष्टप्रदेशबन्धं तत्स्वामित्वं च गाथाषट केनाऽऽह--['सत्तरस सुहमसराए' इत्यादि सूचमसाम्पराये सप्तदशप्रकृतीनामुत्कृष्टप्रदेशबन्धद्रव्यं भवति । ताः काः? ज्ञानावरणपञ्चकं ५ अन्तरायपञ्चकं ५ चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कं ४ साता १ यशस्कीर्तिः , उच्चैर्गोत्रं चेति सप्तदशप्रकृतीनामुत्कृष्टप्रदेशबन्धं तनुकषायी सूक्ष्मसाम्परायी मुनिः करोति बध्नाति १७ । उत्कृष्टप्रदेशबन्धः कथम्भूतः ? षडविधबन्धः किं तत् ? उत्कृष्टादेशबन्धः १ अनुत्कृष्टप्रदेशबन्धः २ सादिप्रदेशबन्धः ३ अनादिप्रदेशबन्धः ४ ध्रुवप्रदेशबन्धः ५ अध्रुवप्रदेशबन्धः ६ इति षटप्रकारप्रदेशबन्धः सप्तदशप्रकृतीनां भवतीत्यर्थः १७ । अनिवृत्तिकरणगुणस्थानवर्ती पञ्चप्रकृतीनामुत्कृष्टप्रदेशबन्धं करोति । पुंवेद-संज्वलनक्रोधमानमायालोभानां पञ्चप्रकृतीनामुत्कृष्टप्रदेशबन्धं अनिवृत्तिकरणो मुनिः करोति । सम्यग्दृष्टिः प्राणी नवप्रकृतीनामुत्कृष्टप्रदेशबन्धं सम्यग्दृष्टिरसंयताद्यपूर्वकरणो जीवः करोति बध्नाति । असंयतश्चतुर्थगुणस्थानवर्ती द्वितीयकषायान् अप्रत्याख्यानक्रोधमानमायालोभान् उत्कृष्टप्रदेशबन्धान् करोति ४ । देशसंयतः श्रावकः तृतीयप्रत्याख्यानक्रोधमानमायालोभान् उत्कृष्टप्रदेशबन्धान् करोति बध्नातीत्यर्थः ॥५०४-५०७॥ (वक्ष्यमाण) सत्तरह प्रकृतियोंका उत्कृष्ट प्रदेशबन्ध सूक्ष्मसाम्परायगुणस्थानमें होता है। पाँच प्रकृतियोंका उत्कृष्ट प्रदेशबन्ध अनिवृत्तिकरण गुणस्थानमें होता है। नौ प्रकृतियोंका उत्कृष्ट प्रदेशबन्ध सम्यग्दृष्टि करता है। अप्रत्याख्यानावरणकषाय चतुष्कका अविरतसम्यग्दृष्टि और प्रत्याख्यानावरणकषायचतुष्कका देशविरत गुणस्थानवाला उत्कृष्ट प्रदेशबन्ध करता है ।५०४ । प्रकृतियाँ १७।५।६।४।४। गाथा-पठित 'सम्यग्दृष्टि' पदसे मिश्रगुणस्थानको आदि लेकर अपूर्वकरण गुणस्थानतकके जीवोंका ग्रहण करना चाहिए। अब भाष्यगाथाकार उक्त प्रकृतियोंका नाम-निर्देश करते हैं ज्ञानावरणको पाँच,अन्तरायकी पाँच, दर्शनावरणकी चार, सातावेदनीय, यशस्कीर्ति और उच्चगोत्र; इन सत्तरह प्रकृतियोंके उत्कृष्ट, अनुत्कृष्ट, सादि, अनादि, ध्रुव और अध्रुवरूप छह प्रकारके प्रदेशबन्धको सूक्ष्मसाम्परायसंयत करता है। पुरुषवेद और चार संज्वलनकषाय; इन 1. सं० पञ्चसं० ४, ३५७ । १.४, ३५४-३५५ । 3. ४, ३५६ । १. शतक०६५। गो० क० २१२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy