SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ शतक २८१ पाँच रस, पाँच वर्ण, दो गन्ध और शीतादि अन्तिम चार स्पर्शसे परिणत, सिद्धजीवोंसे अनन्तगुणित हीन, तथा अभव्यजीवोंसे अनन्तगुणित अनन्तप्रदेशी पुद्गलद्रव्यको यह जीव एक समयमें ग्रहण करता है ॥४६॥ अब आनेवाले द्रव्यके विभागका निरूपण करते हैं. [मूलगा०८८] 'आउगभागो थोवो णामागोदे समो तदो अधिओ। आवरण अंतराए सरिसो अधिगो य मोहे वि ॥४६६॥ [मूलगा०८६] सव्वुवरि वेदणीए भागो अधिओ दु कारणं किं तु । सुह-दुक्खकारणत्ता ठिदिव्विसेरेण सेसाणं ॥४६७॥ तत् [समयप्रबद्धद्रव्यं] मूलप्रकृतिषु कथं विभज्यते इति चेदाह--[ 'भाउगभागो थोवो' इत्यादि ।] आयुःकर्मणो भागः स्तोकः । नाम-गोत्रकर्मणोः परस्परं समानः सदृशभागः, यतः आयुःकर्मभागादधिकः । ज्ञान-दर्शनावरणान्तरायकर्मसु तथा समानः सदृशभागः ततोऽधिकः । ततो मोहनीये कर्मणि अधिकभागः । ततो मोहनीयभागाद् वेदनीये कर्मणि अधिको भागः। एवं भक्त्वा दत्ते सति मिथ्यादृष्टी आयुश्चतुविधं ४ सासादने नारकं नेति त्रिविधं ३ असंयते तैरश्चमपि नेति द्विविधं २ देशसंयतादित्रये एक देवायुरेव १। उपर्यनिवृत्तिकरणान्तेषु मूलप्रकृतयः सप्त ७। सूचमसाम्पराये षट् ६ । उपशान्तादित्रये एका साता उदयात्मिका। वेदनीयस्य सर्वतः आधिक्ये कारणमाह-किन्तु वेदनीयस्य सुख-दुःखनिमित्ताबहुकं निर्जरयतीप्ति हेतोः सर्वप्रकृतिभागद्रव्याद् बहुक द्रव्यं भवति । वेदनीयं विना सप्तानां शेषसर्वमूलप्रकृतीनां स्थितिविशेषप्रतिभागेन द्रव्यं भवति । तत्राधिकागमननिमित्तं प्रतिभागहारः आवल्यसंख्येयभागः । तत्संदृष्टि वाङ्क: है । कार्मणसमयमबद्धद्रव्यमिदं स 9। तदावल्यसंख्यातभक्ता बहुभागाः स..।८ । आवल्यसंख्यातभक्तबहभागो बहकस्य वेदनीयस्य देयः स १।८ । मोहनीयस्य स १।८। ज्ञानावणम्य स । ८ दर्शनावरणस्य स 9 15 । अन्तरायस्य । . . ' ६ ६ . । । नामकर्मणः स 9। ८ । । गोत्रस्य स91८ स 9 । । आयुषः ६ ६ ६ ६ है । आयुषः प्रकृतिषु गोमट्टसारे द्रष्टव्यः ॥४६६-४१७॥ । एवं दत्ते 'आउगभागो थोवो' इति सिद्धम् । एवमुत्तर। एवं द एक समय में जो पदलदव्य आत्मप्रदेशोंके साथ सम्बद्ध होता है, उसका विभाग आठों कर्मों में होता है। उसमें से आयुकर्मका भाग सबसे थोड़ा है। नाम और गोत्रकर्मका भाग यद्यपि आपसमें समान है, तथापि आयुकर्मके भागसे अधिक है। ज्ञानावरण, दर्शनावरण और अन्तराय, इन तीन घातिया कर्मोंका भाग यद्यपि परस्पर समान है, तथापि नाम और गोत्रकर्मके भागसे अधिक है। ज्ञानावरणादि कर्मों के भागसे मोहनीय कमेका भाग अधिक है। मोहनीयकर्मके भागसे भी वेदनीयकर्मका भाग अधिक है। वेदनीयकर्म सुख-दुखका कारण है, इसलिए उसका भाग सर्वोपरि अथोत् सबसे अधिक है। शेष कोंके विभाग उनकी स्थितिविशेषके अनुसार जानना चाहिए ॥४६६-४६७) 1. सं० पञ्चसं० ४, ३४२-३४४ । . १. शतक. ८ । गो. क. १६२ । २. शतक. १० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy