SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अब मूलकमके उत्कृष्टादि प्रदेशबन्ध के सादि आदि भेदोंको कहते हैं [ मूलगा ०६०] 'छण्हं पि अणुक्कस्सो पदेसंबंधो दु चउविहो होइ । सतिए दुवियप्पो मोहाउयाणं च सव्वत्थ ||४६८ ॥ २८२ अथोत्कृष्टादीनां साद्यादिविशेषं मूलप्रकृतिष्वाह-- [ 'हं पि अणुक्कस्सो' इत्यादि । ] षण्णां ज्ञानावरण-दर्शनावरण- वेदनीय-नाम- गोत्रान्तरायाणां कर्मणां अनुत्कृष्टः प्रदेशबन्धः सादिबन्धानादिबन्ध - [ ध्रुवबन्धाध्रुवबन्ध-] भेदाच्चतुर्विधो भवति ६ । षण्णां तु पुनः शेषोत्कृष्टाजघन्यजघन्येषु त्रिषु साद्यध्रुवभेदाद् द्विविध एव ६ । तु पुनः मोहाssयुवोः सजा [ तीये ] षु चतुर्विधेषु साद्यध्रुवभेदाद् द्विविधः ॥ ४६८ || प्रदेशबन्धे ज्ञा० १ कर्म ६ ६ ६ जघ० ६ अज० ६ ६ ६ ६ उत्कृ ० अनु० Jain Education International २ जघ० २ भज० २ उत्कृ० २ अनु० अनादि ध्रुव मोहनीयप्रदेशबन्धे आयुषः प्रदेशबन्धे साद्यादि - ० ० ० २ ० ३ ना० ४ गो० ५ अं० ६ प्र० सादि सादि ० सादि सादि ० ० सादि सादि सादि सादि ० मोहनीय और आयुके सिवाय शेष छह कर्मोंका अनुत्कृष्ट प्रदेशबन्ध सादि आदि चारों प्रकारका होता है । इन हो छह कर्मोंके शेषत्रिक अर्थात् उत्कृष्ट, जघन्य और अजघन्य प्रदेशबन्ध सादि और अध्रुवरूप दो प्रकारके होते हैं। मोहनीय और आयुकर्मके उत्कृष्टादि चारों प्रकारका प्रदेशबन्ध सादि और अध्रुवरूप दो प्रकारका होता है ॥४६८ ॥ इनकी संदृष्टि इस प्रकार है अध्रु० ० 12 ज्ञानावरणादि ६ कर्म जघ ० सादि अज० सादि उत्कृ० सादि उत्कृ० अनु० अनु० सादि अनादि ध्रुव अब उत्तर प्रकृतियोंके प्रदेशबन्ध के सादि आदि भेदोका निरूपण करते हैं[मूलगा ०६१] ' तीसण्हमणुक्कस्सो उत्तरपयडीसु चउविहो बंधो । सेसतिए दुवियप्पो सेसासु वि होइ दुवि ॥ ४६६॥ ३०।६० "" o 33 2 ० कर्म २ २ २ ० अध्रुव २ २ २ २ ० 1. सं० पञ्चसं० ४, ३४६ । २.४, ३४७-३४६ । १. शतक० ६१ । गो० ० २०७ । गप्पो वि' इति पाठः । गो० क० २०८ | "" " जघ० अज० अध्रुव २ २ "" २ 33 "" ४ 33 For Private & Personal Use Only मोहनीय और आयुकर्म सादि सादि सादि सादि ० ० ० ० ० ० ० अध्रु० अथोत्कृष्टादीनां साद्यादिविशेषमुत्तर प्रकृतिषु गाथात्रयेणाऽऽह - [ 'तोसण्हमणुक्कस्सो' इत्यादि । ] उत्तर प्रकृतिषु त्रिंशतः प्रकृतीनां ३० अनुत्कृष्टप्रदेशबन्धः साद्यनादिधुवाधुवभेदाच्चतुर्विकल्पः । शेषोत्कृष्ट 23 33 २. शतक० ६२ । परं तत्र चतुर्थचरणे 'सेसासु य चउवि www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy