SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह 'सम्मत्तगुणणिमित्तं तित्थयरं संजमेण आहारं । बझंति सेसियाओ मिच्छत्ताईहिं हेऊहिं ।।४८६।। ___ इदि बंधस्स पहाणहेउणिद्देसो। तीर्थकरत्वं सम्यक्त्वगुणकारणं सम्यक्त्वगुणनिमित्तं 'सम्मेव तित्थबन्धो' इति वचनात् । माहारकद्वयं संयमेन सामायिकच्छेदोपस्थापनसंयमेन बध्नाति शेषाः प्रकृतीः मिथ्यात्वादिभिर्हेतुभिर्मिश्यावाविरतिप्रमादकपाययोगैबंधनन्ति जीवा इति शेषा तथोत्तरप्रत्ययप्रधानत्वम् । प्रोक्तं च मिथ्यात्वस्योदये यान्ति षोडश प्रथमे गुणे । संयोजनोदये बन्धं सासने पञ्चविंशतिः ॥३६॥ कषायाणां द्वितीयानामुदये निव्रते दश । स्वीक्रियन्ते तृतीयानां चतस्रो देशसंयते ॥४०॥ सयोगे योगतः सातं शेषाः स्वे स्वे गुणे पुनः । विमुच्याहारकद्वन्द्व-तीर्थकृत्त्वे कषायतः ॥४१॥ षष्टिः पञ्चाधिका बन्धं प्रकृतीनां प्रपद्यते । आहारकद्वयस्थोक्तः संयमस्तीर्थकारिणः ॥४२॥ सम्यक्त्वं कारणं पूर्व बन्धने बन्धवेदिभिः ॥४३॥ ४८६।। तीर्थङ्कर प्रकृतिका बन्ध सम्यक्त्वगुणके निमित्तसे होता है। आहारकद्विकका बन्ध संयमके निमित्तसे होता है । शेष ११७ प्रकृतियों मिध्यात्व आदि हेतुओंसे बन्धको प्राप्त होती हैं ॥४८॥ इस प्रकार बन्धके प्रधान हेतुओंका निरूपण किया। अब विषाकरूप अनुभागबन्धका निरूपण करते हैं- . [मूलगा०८३] "पण्णरसं छ तिय छ पंच दोणि पंच य हवंति अठेव । सरीरादिय फासंता य पयडीओ आणुपुवीए ॥४६०॥ [मूलगा०८४ ] अगुरुयलहुगुवघाया परघाया आदवुजोव णिमिणणामं च । पत्तेय-थिर-सुहेदरणामाणि य पुग्गलविवागा ॥४६१॥ ६२॥ [मूलगा०८५] आऊणि भवविवागी खेत्तविवागी उ आणुपुब्बी य । अवसेसा पयडीओ जीवविवागी मुणेयव्वा ॥४६२॥ ४।। अथ पुदपलविपाकि-भवविपाकि-क्षेत्रविपाकि-जीवविपाकिप्रकृतीर्गाथाचतुष्केनाऽऽह-[ 'पण्णरसं छ तिय' इत्यादि । शरीरादिस्पर्शान्ताः प्रकृतयः पञ्चाशत् ५० आनुपूर्त्या अनुक्रमेण ज्ञातव्याः । ताः काः ? पञ्चशरीराणि, पञ्च बन्धनानि, पञ्च संघातानि; इति पञ्चदश १५ । षट् संस्थानानि ६ । औदारिकवैक्रियिका 1. सं० पञ्चसं० ४, ३२१ । 2. ४, ३२६-३२९ । 3. ४,३३०-३३३ । १. गो० कर्म० गा० ६२ । २. सं. पञ्चसं० ४, ३२२-३२५ । १. शतक० ८४ । परं तत्र 'पण्णरस' स्थाने 'पंच य' इति पाठः। २. शतक० ८५। ३. शतक० ८६ । नब गी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy