SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शतक शुभप्रकृतीनां प्रशस्तद्वाचत्वारिंशत्प्रकृतीनां ४२ भावाः परिणामाः परिणतयः गुड-खण्ड-शर्कराऽमृतसदशा एकत एकतोऽधिकमृष्टाः खलु स्फुटं भवन्ति । तु पुनः इतराता अभ्यासां दूयशीत्यप्रशस्तप्रकृतीनां भावाः निम्ब-काझीर-विष हालाहलेन सरशाः । कथम्भूताः ? अधमादयः । क्रमेण जघन्याजघन्यानुस्कृष्टोस्कृष्टाः सर्वप्रकृतयः १२२ । तासु घातिन्यः ७५। एतासु प्रशस्ता ४२ अप्रशस्ताः ३३ अप्रशस्तवर्णचतुषु अस्तीति तस्मिन् मिलिते ३७ । तथा कर्मप्रकृरयां अभयनन्दिसूरिणा कर्मप्रकृतीनां तीव-मन्द-मध्यमशक्तिविशेषो घातिकर्मणां अनुभागो लता-दार्वस्थि-शैलसमानः चतु:स्थानः अघातिकर्मणां भशुभप्रकृतीनां भनुभागो निम्ब-काजीर-विष-हालाहल-सरशः चतुस्थानः शुभप्रकृतीनां अनुभागो गुड-खण्ड २ करामृततुल्यः । चतुस्थानीयः । । ॥४७॥ शुभ या पुण्यप्रकृतियोंके भाव अर्थात् अनुभाग गुड़, खाँड़, शक्कर और अमृतके तुल्य उत्तरोत्तर मिष्ट होते हैं। इनके सिवाय अन्य जितनी भी पापप्रकृतियाँ हैं। उनका अनुभाग निम्ब, कांजीर, विष और हालाहलके समान निश्चयसे उत्तरोत्तर कटुक जानना चाहिए ॥४८॥ गाथोक्त 'इतर' पदसे अशुभ या पाप प्रकृतियाँ विवक्षित हैं। अब प्रत्यय रूप अनुभागबन्धका निरूपण करते हैं[मूलगा०८२] 'सायं चउपच्चइयो मिच्छो सोलह दुपचया पणुतीसं । सेसा तिपच्चया खलु तित्थयराहार वजा दु ॥४८॥ एत्थ मिच्छे १६, सासणे २५, भसंजयसम्मादिट्टिम्मि १० । [अथानु] भागबन्धभेदं गाथाद्वयेनाह-[ 'सायं चउपचइयो' इत्यादि । ] सातावेदनीयस्य चतुर्थः प्रत्ययः प्रधानः योगो नाम । 'योगेन बध्यते सात' मिति वचनात् । तथाहि-उपश • सयोगकेवलिनि चक्रं समयस्थितिकं सातावेदनीयमेव बध्नाति, भव्य [ भनुभय ] सत्यादिमनोवचनौदारिकयोगहेतुकं बन्धम्, कषायादीनां तेष्वभावात् । पोडशप्रकृतीनां बन्धे मिथ्यात्वप्रत्ययः प्रधानः । तथाहिमिथ्यात्व हुण्डक-षण्ढासम्प्राप्तेकेन्द्रियस्थावरातपसूक्ष्मनिक-विकलायनरकद्विक-नरकायुष्याणां षोडशप्रकृतीनां बन्धे केवलं मिथ्यात्वोदयहेतुबन्धः। सासादने पञ्चविंशतेः प्रकृतीनां बन्धे द्वितीयप्रत्ययः प्रधानः । कथम्भूतः? अविरतयः कारणभूताः । शेषाणां प्रकृतीनां बन्धे तृतीयकषायाख्यः प्रत्ययः प्रधानभूतः । तीर्थकरत्वाहारकद्वयं वर्जयित्वा शेषाणां कषायः कारणम् । अत्र मिथ्यात्वे १६ प्रकृतीनां मिथ्यास्वप्रत्ययः मुख्यः । सासादने २५ [ प्रकृतीनां ] अविरतिप्रत्ययः प्रधानभूतः। असंयते १० । प्रकृतीनां कषायप्रत्ययः प्रधान भूतः ॥४८॥ सातावेदनीय चतुर्थ-प्रत्ययक है अर्थात् उसका अनुभागबन्ध चौथे योग-प्रत्ययसे होता है। मिथ्यात्वगुणस्थानमें बन्धसे व्युच्छिन्न होनेवाली सोलह प्रकृतियाँ मिथ्यात्वप्रत्ययक हैं । दूसरे गुणस्थानमें बन्धसे व्युच्छिन्न होनेवाली पच्चीस और चौथेमें बन्धसे व्युच्छिन्न होनेवाली दश; ये पैंतीस प्रकृतियाँ द्विप्रत्ययक हैं, क्योंकि उनका पहले गुणस्थानमें मिथ्यात्वकी प्रधानतासे और दूसरेसे चौथे तक असंयमकी प्रधानतासे बन्ध होता है। तीर्थङ्कर और आहारकद्विकको छोड़कर शेष सर्वप्रकृतियाँ त्रिप्रत्ययक हैं, क्योंकि उनका बन्ध पहले गुणस्थानमें मिथ्यात्वकी प्रधानतासे, दसरेसे चौथे तक असंयमकी प्रधानतासे और आगे कषायकी प्रधानतासे होता है। 1. सं० पयसं० ४, ३२० । १. सं० पञ्चसं० ४, ३२० । १. शतक० ८३ । परं तत्र प्रथमचरणे 'चउपच्चय एग' इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy