SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २६४ पश्चसंग्रह उत्तर प्रकृतियोंके उत्कृष्ट आदि अनुभागोंके सादि आदि बन्धोंकी संदृष्टि इस प्रकार है८ प्रकृतियोंके सादि आदि बन्ध ४३ प्रकृतियोंके सादि आदि बन्ध ७३ प्रकृतियोंके सादि आदि बन्ध जघ० सादि ० . अध्रु० २ जघ० सादि . ध्रु० अब्रु० २ जघ० सादि ० ० अ६०२ अज. सादि . . अध्रु० २ अज० सादि अना० ध्रुव , ४ अज० सादि ० ० अध्रु० २ उत्कृ० सादि . . अध्रु० २ उत्कृ० सादि . ध्रु , २ उस्कृ० सादि . ० अध्रु० २ अनु० सादि अना० ध्रुव अध्रु० ४ अनु० सादि . ध्रु., २ अनु. सादि ० ० अध्रु० २ इस प्रकार उत्कृष्ट-अनुत्कृष्टादि चारके सादि-आदि चार प्रकारके " अनुभागबन्धका वर्णन समाप्त हुआ। अब मूल और उत्तरप्रकृतियोंके स्वमुख-परमुख विपाकरूप अनुभागका निरूपण करते हैं 'पच्चंति मूलपयडी पूणं समुहेण सव्वजीवाणं । समुहेण परमुहेण य मोहाउविवजिया सेसा ॥४४६।। एत्थ सेसा उत्तरपयडीओ वुच्चंति । अथ स्वमुख-परमुखविपाकरूपोऽनुभागः मूलप्रकृतीनामुत्तरप्रकृतीनां च गाथाद्वयन कथ्यते[ 'पञ्चंति मूलपयडी' इत्यादि । ] नूनं निश्चयेन सर्वमुलप्रकृतयः ज्ञानावरणादयः ८ स्वमुखेन स्वोदयेन सर्वेषां जीवानां पाचयन्ति उदयं यान्ति सर्वेषां जीवानां सर्वमूलप्रकृतीनां = अनुभागो विपाकरूपः आत्मनि फलदानं स्वमुखेन भवति । कथम् ? मतिज्ञानावरणं मतिज्ञानरूपेणैव [ उदितं ] भवति । मोहनीयायुःप्रकृतिवर्जिता उत्तरप्रकृतयः स्वमुखेन स्वोदयेन, परमुखेन परोदयेन पाचयन्ति उदयं यान्ति अनुभवन्ति । उत्तरप्रकृतयस्तुल्यजातीया अन्योदयेन स्वोदयेन वा पच्यन्ते । तथा गोमट्टसारे सर्वासां मूलप्रकृतीनां स्वमुखेनानुभवो भवति [ इत्युक्तम् ] ॥४४६॥ मूल प्रकृतियाँ नियमसे सर्व जीवोंके स्वमुख द्वारा ही पचती हैं, अर्थात् स्वोदय द्वारा ही विपाकको प्राप्त होती हैं। किन्त मोह और आयकर्मको छोड़कर शेष उत्तरप्रकृतियाँ स्वमखसे भी विपाकको प्राप्त होती हैं और परमुखसे भी विपाकको प्राप्त होती हैं अर्थात् फल देती हैं।।४४६॥ यहाँ गाथोक्त 'शेष' पदसे उत्तरप्रकृतियाँ कही गई हैं। किन्तु आयुकर्मके चारों तथा मोहकर्मके दोनों मूलभेद पर मुखसे विपाकको प्राप्त नहीं होते, इस बातका निरूपण करते हैं-- पच्चइ णो मणुयाऊ णिरयाउमुहेण समयणिदिई । तह चरियमोहणीयं दसणमोहेण संजुत्तं ॥४५०॥ उत्तरप्रकृतीनां तुल्यजातीनां परमुखेनापि अनुभवो भवति । परन्तु भायुःकर्म-दर्शनमोह-चारित्रमोहान् वर्जयित्वा । तदाह--[ 'पञ्चइ णो मणुयाऊ' इत्यादि । ] मनुष्यायुः नारकायुष्योदयमुखेन न पच्यते, नोदयं याति । तथाहि-यदा जीवो मनुष्यायुष्यं भुक्त, तदा नरकायुस्तिर्यगायुर्देवायुर्वा न भुंक्ते । यदा नरकायुर्जीवो भुङ्क्ते, तदा तिर्यगायुर्मनुष्यायुदेवायुर्वा न भुङ्क्ते तेनायुःप्रकृतयस्तुल्यजातीयाः अपि स्वमुखेनैव भुज्यन्ते, न तु परमुखेनेति समय निर्दिष्ट जिनसूत्रे जिनैरुक्तम् । चारित्रमोहनीयं दर्शनमोहनीयेन युक्तं न पच्यते नानुभवति । यथा दर्शनमोइं भुजानः पुमान् चारित्रमोहं न भुङ्क्ते। चारित्रमोहं भुजानः पुमान् दर्शनमोहं न भुङ्क्ते। एवं तिसृणां प्रकृतीनां तुल्पजातीयानामपि परमुखेनानभवो न भवति ॥४५॥ इति स्वमुख-परमुखविराकानुभागबन्धः समाप्तः । ___1. ४, सं० पञ्चसं० २७० । 2. ४, २७१-२७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy