SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ शतक २६३ णाणंतरायदसयं दसणणव मिच्छ सोलस कसाया । उवघाय भय दुगुंछा वण्णचउक्कं च अप्पसत्थं च ॥४४६॥ तेयालं पयडीणं उक्कस्साईसु जाण दुवियप्पो । बंधो दु चदुवियप्पो अजहण्णो साइयाईया ॥४४७॥ तैजस-कार्मणशरीरद्वयं २ प्रशस्तवर्ण-गन्ध-रस-स्पर्शचतुष्कं ४ अगुरुलघुकं १ निर्माणं १ चेति ध्रुवप्रशस्तप्रकृतीनां अष्टानां अनुरस्कृष्टानुभागबन्धः सायनादि-[ध्रुवा-]ध्रुवभेदाच्चतुर्धा भवति । शेषजघन्याजघन्योत्कृष्टानुभागबन्धात्रयः साद्यध्रुवभेदाभ्यां द्विधा, एवं त्वं जानीहि हे महानुभाव ! मतिज्ञानावरणादिपञ्चकं ५ दानान्तरायादिपञ्चकं ५ चक्षुर्दर्शनावरणादिनवकं ६ मिथ्यात्वं १ अनन्तानुबन्ध्यप्रत्याख्यान[प्रत्याख्यान-] संज्वलनकोध-मान-माया-लोभाः षोडश कषायाः १६ उपघातः १ भयं १ जुगुप्सा १ वर्णचतुष्कमप्रशस्तं ४ चेति ध्रुवाप्रशस्तानां त्रिचत्वारिंशत्प्रकृतीनां ४३ उत्कृष्टानुत्कृष्ट-जघन्यानुभागबन्धास्त्रयः द्विविकल्पाः साद्यध्रुवभेदाभ्यां द्विविधा इति त्वं जानीहि भो सिद्धान्तवेदिन् ! तासां च प्रकृतीनां ४३ अजघन्यानुभागबन्धश्चतुर्विकल्पः साधनादि-ध्रुवाध्रुवभेदाच्चतुःप्रकारो भवति ॥४४५-४४७॥ तैजसशरीर, कार्मणशरीर, प्रशस्त वर्णचतुष्क, अगुरुलघु और निर्माण; इन आठ प्रकृतियोंका अनुत्कृष्ट अनुभागबन्ध चारों प्रकारका जानना चाहिए । ज्ञानावरणकी पाँच, अन्तरायकी पाँच, दर्शनावरणकी नौ, मिथ्यात्व, सोलह कषाय, उपघात, भय, जुगुप्सा और अप्रशस्त वर्णचतुष्क; इन तेतालीस प्रकृतियाका उत्कृष्ट, अनुत्कृष्ट और जघन्य अनुभागबन्ध सादि और अध्र व दो प्रकारका है। तथा इन्हींका अजघन्य अनुभागबन्ध सादि आदि चारों प्रकारका होता है ॥४४५-४४७॥ [मूलगा०६६] 'उक्करसमणुक्कस्सं जहण्णमजहण्णगो दु अणुभागो। सादिय अर्द्धवबंधो पयडीणं होइ सेसाणं ॥४४८॥ ७३। शेषाणां अध्रुवत्रिसप्ततेः प्रकृतीनां ७३ उत्कृष्टानुभागबन्धः साद्य-वभेदाभ्यां द्विविधः । अनुत्कृष्टानुभागबन्धः साद्यध्रुवाभ्यां अजघन्यानुभागबन्धः साद्यध्रुवभेदाभ्यां द्वेधा भवति ॥४४८॥ अनुभागबन्धे ८ प्रकृतीनाम् ___अनुभागबन्धे ४३ प्रकृतीनाम्८ जघ० सादि . . अध्रुव ४३ जघ० अज० सादि . . . अध्रव ४३ अज० अना०, ध्रव अध्रुव ८ उत्कृ० सादि . . अध्रुव ४३ उत्कृ० अनु० सादि अनादि ध्रुव, अध्रुव ४३ अनु० .. अनुभागबन्धे ७३ प्रकृतीनाम्७३. जघ० सादि . . अध्रव ७३ . अज सादि . अध्रव सादि ७३ अनु० सादि शेष ७३ प्रकृतियोंका उत्कृष्ट, अनुत्कृष्ट, जघन्य और अजघन्य अनुभागबन्ध सादि और अध्रुव ऐसे दो प्रकारका होता है ।।४४८॥ WWW उत्कृ० 1. सं० पञ्चसं०४, २६६ । १. शतक०६८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy