SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २६० पञ्चसंग्रह सर्वविशुद्धया युक्तः, इति विशेष स्वं जानीहि हे भव्य ! मिथ्याष्टिः पञ्चेन्द्रियः पर्याप्तकोऽसंज्ञी जीवः, अथवा संज्ञी जीवो वा नारकायुषो मन्दस्थितिबन्धं जघन्यस्थितिबन्धं करोति बध्नाति । स कथम्भूतः ? असंज्ञी संज्ञा वा तत्प्रायोग्यं योऽसंज्ञी नरकायुषो जघन्यस्थितिबन्धकः सः संक्लिष्टपरिणत्या युक्तः । यः संज्ञी जीवः नरकायुषो जघन्यस्थितिबन्धकः स सर्वविशुद्धः सर्वविशुद्धधा युक्तः । देवायुपश्च एवं नरकायुष्योक्तवत् मिथ्यादृष्टिः असंज्ञी पञ्चेन्द्रियपर्याप्सका संज्ञी पन्चेन्द्रियपर्यातको वा देवायुषः जघन्यस्थितिबन्धं करोति । किञ्चिअवरि विशेषः-योऽसंज्ञी मिथ्यादृष्टिः पन्चेन्द्रियपर्याप्तकः देवायुषो जघन्यस्थितिबन्धकः स विशुद्धिपरिणत्या युक्तः, यस्तु संज्ञी मिथ्याष्टिः पर्याप्तकः देवायुषो जघन्यस्थितिबन्धकः स तत्प्रायोग्यसंक्लेशेन युक्तः, इति विशेष जानीहि । कर्मभूमिजानां तिर्यग्मनुष्याणां मनुष्यतिर्यगायुषोयोजघन्यस्थितिबन्धो भवति । अन्तर्मुहूर्त्तकालः जघन्यस्थितिबन्धः । केन ? तद्योग्यसंक्लेशेन । शेषाणां पञ्चाशीतिप्रकृतीनां ८५ जघन्यस्थितिबन्धं बादरैकेन्द्रियपर्यातको जीवस्तद्योग्यविशुद्ध एव करोति बध्नाति ८५॥४३५-४४०॥ इति स्थितिबन्धः समाप्तः । नरकद्विक अर्थात् नरकगति और नरकगत्यानुपूर्वीका जघन्यस्थितिबन्ध तद्-योग्य संक्लेशसे युक्त असंज्ञी पंचेन्द्रिय पर्याप्तक तिर्यश्च जीव करता है । जो जीव नरकद्विकका जघन्य स्थितिबन्ध करता है, वही जीव ही सुरचतुष्क ( देवगति, देवगत्यानुपूर्वी, वैक्रियिकशरीर और वैक्रियिक-अङ्गोपाङ्ग) का भी जघन्य स्थितिबन्ध करता है। केवल इतनी बात विशेष जानना चाहिए कि सुरचतुष्कका बन्धक तद्-योग्य सर्वविशुद्धिसे युक्त होता है। नरकायुका जघन्य स्थितिबन्ध संक्लेशपरिणतिसे युक्त मिथ्यादृष्टि पर्याप्त असंज्ञी पश्चेन्द्रिय अथवा सर्वविशुद्ध संज्ञीपञ्चेन्द्रिय करता है। देवायुका जघन्य स्थितिबन्ध भी नरकायुके बन्धकके समान पर्याप्त, मिथ्यादृष्टि असंज्ञी अथवा संज्ञी जीव करता है। केवल इतनी विशेषता ज्ञातव्य है कि यदि वह बन्धक असंज्ञी हो तो सर्वविशुद्ध और यदि संज्ञी हो, तो तद्-योग्य संक्लेशसे युक्त होना चाहिए । मनुष्यायु और तिर्यगायुका जघन्य स्थितिबन्ध तद्-योग्य संक्लेशसे युक्त कर्मभूमिके तिर्यश्च और मनुष्योंके होता है। शेष बची ८५ प्रकृतियोंको जघन्य स्थितिबन्धको बादर, पर्याप्तक, सर्वविशुद्ध एकेन्द्रिय जीव करता है ।।४३५-४४०॥ इस प्रकार स्थितिबन्ध समाप्त हुआ। अब अनुभागबन्धका निरूपण करते हैं सादि अणादिय अट्ट य पसथिदरपरूवणा तहा सण्णा । पच्चय-विवाय देसा सामित्तणाह अणुभागो ॥४४१॥ ८।१४ अथ कर्मणां रसविशेषो विपाकरूपोऽनुभागस्तस्य बन्धभेदान् गाथाद्विचत्वारिंशता प्राह--'सादि अणादिय भट्ट य' इत्यादि । अनुभागबन्धश्चतुर्दशधा भवति । स कथम् ? साधादयोऽष्टौ इति । साधनुभागबन्धः १ अनाद्यनुभागबन्धः २ ध्रुवानुभागबन्धः ३ अध्रुवानुभागबन्धः ४ जघन्यानुभागबन्धः ५ अजघन्यानुभागवन्धः ६ उस्कृष्टानुभागबन्धः ७ अनुत्कृष्टानुभागबन्धः ८ प्रशस्तप्ररूपणानुभागबन्धः । अप्रशस्ताशुभप्रकृत्यानुभागबन्धः १० तथा देशघाति-सर्वघातिका इति संज्ञानुभागबन्धः ११ मिथ्यात्वादिप्रधानप्रत्ययानुभागबन्धनिर्देशः १२ विपाकानुभागबन्धोपदेशः १३ स्वामित्वेन सहानुभागबन्धः १४ इति चतुर्दशानुभागवन्धान आह ॥४४१॥ 1. सं० पञ्चसं० ४, २६१ । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy