SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शतक २५ [मूलगा०६२] 'छण्हमसण्णी ट्ठिदिं कुणइ जहण्णमाउमाणमण्णयरो। सेसाणं पञ्जत्तो बायर एइंदियविसुद्धो ॥४३४॥ देवगति देवगत्यानुपूर्व्य-नरकगति-तदानु पूर्व्य-क्रियिकतदङ्गोपाङ्गानां षण्णां प्रकृतीनां जघन्यस्थितिबन्धं असंज्ञी एव बध्नाति ६ । आयुषां चतुर्णा जघन्यस्थिति संज्ञी वा असंज्ञी वा बध्नाति ४ । शेषाणां पञ्चाशीतिप्रकृतीनां ८५ एकेन्द्रियो बादरः पर्याप्तको जीवो विशुद्धिं प्राप्तः सन् जघन्यस्थितिबन्धं बध्नाति ॥४३॥ वैक्रियिकपटकका जघन्य स्थितिबन्ध असंज्ञी पंचेन्द्रिय तिर्यश्च करता है। देवायु और नरकायुका जघन्य स्थितिबन्ध कोई एक संज्ञी या असंज्ञी पंचेन्द्रिय जीव करता है। मनुष्य और तिर्यगायुका जघन्य स्थितिबन्ध कर्मभूमियां मनुष्य या तिर्यश्च करते हैं। शेष ८५ प्रकृतियोंका जधन्य स्थितिबन्ध सर्वविशुद्ध, बादर एकेन्द्रिय पर्याप्तक जीव करता है ॥४३४।। अब भाष्यगाथाकार उक्त कथन-गत विशेषताका स्पष्टीकरण करते हैं "णिरयदुयस्स असण्णी पंचिंदियपुण्णओ ठिदिजहणं ! जीवो करेइ जुत्तो तञ्जोगो संकिलेसेण ॥४३॥ तिस्से हवेञ्ज हेऊ सो चेव य कुणइ सुरचउक्कस्स । णवरि विसेसो जाणे सव्वविसुद्धीए जुत्तो दु॥४३६॥ पंचिंदिओ असण्णी सग्णी वा कुणइ मंदठिदिवंधं । णिरयाउस्स य मिच्छो सबविसुद्धो दु पञ्जत्तो ॥४३७॥ देवाउस्स य एवं तप्पाओग्गेण संकिलेसेण । जुत्तो णवरि य जीवो जहण्णबंधट्टिदिं कुणइ ॥४३८॥ 'मणुय-तिरियाउयस्स हि तिरिक्ख-मणुसाण कम्मभूमीणं । ठिदिबंधो दु जहण्णो तज्जोयासंकिलेसेण ॥४३६॥ सेणाणं पयडीणं जहण्णबंधट्टिदिं कुणइ । एइंदियपञ्जत्तो सव्वनिसुद्धो दु वायरो जीवो ॥४४०॥ - सेसा ८५। एवं ठिदिबंधो समत्तो। वैक्रियिकपटकस्य बन्धको विशेषयति--[ 'णिरयदुगस्स असणी' इत्यादि।] नारकद्विकस्य नरकगति-तदानपूर्व्यद्वयस्य जघन्यस्थितिबन्धं पञ्चेन्द्रियः पर्याप्तकः असंज्ञी जीवः करोति बध्नाति २। स कथम्भूतः ? अज्ञी तद्योग्यसक्लेशपरिणामेन युक्तः सहितः तस्य नरकद्विकस्य जघन्यस्थितिबन्धकः। स एवाऽसंज्ञी पर्याप्तकः सुरचतुष्कस्य जघन्यस्थितिबन्धहेतुरसंज्ञो पञ्चेन्द्रियःपर्याप्तको भवति-देवगति-तदानपूर्व्यवैक्रियिक-तदङ्गोपाङ्गानां चतुर्णा जघन्यस्थितिबन्धकोऽसंज्ञी पञ्चेन्द्रियपर्याप्तको भवति । नवरि विशेष: 1. सं० पञ्चसं० ४. २५२ । 2. ४, २५३-२५४ । 3. ४, २५५ । 4. ४, २५६ । 5. ४, २५७ । १. शतक० ६४ । 'ब गं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy