SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शतक २६१ अनुभागबन्धके चौदह भेद हैं-वे इस प्रकार हैं-१ सादि-अनुभागबन्ध, २ अनादिअनुभागबन्ध, ३ ध्रुव-अनुभागबन्ध, ४अध्रुव-अनुभागबन्ध, ५ जघन्य-अनुभाराबन्ध, ६अजघन्यअनुभागबन्ध, ७ उत्कृष्ट-अनुभागबन्ध, ८ अनुत्कृष्ट-अनुभागबन्ध, प्रशस्तप्रकृति-अनुभागबन्ध, १० अप्रशस्तप्रकृति-अनुभागबन्ध, ११ देशघाति-सर्वघातिसंज्ञानुभागबन्ध, १२ प्रत्ययानुभागबन्ध, १३ विपाकानुभागबन्ध और १४ स्वामित्वेन सह अनुभागबन्ध । इन चौदह भेदोंकी अपेक्षा अनुभागबन्धका वर्णन किया जायगा ॥४४१॥ अब पहले मूलप्रकृतियोंके उत्कृष्ट-अनुत्कृष्टादि भेदोंमें संभव सादि आदि अनुभागबन्धका निरूपण करते हैं[मूलगा०६३] 'घाईणं अजहण्णो अणुक्कस्सो वेयणीय-णामाणं । अजहण्णमणुकस्सो गोए अणुभागबंधम्मि' ॥४४२॥ [मूलगा०६४] 'साइ अणाइ धुव अधुवो बंधो दु मूलपयडीणं । सेसतिए दुवियप्पो आउचउक्के वि एमेव ॥४४३॥ एत्थ च उक्कस्सादीणं साइयादयो भेदा । अथ मूलप्रकृतीनामुत्कृष्टाद्यनुभागानां साद्यादिसम्भवासम्भवौ गाथाद्वयेनाऽऽह-['घाईणं अजहण्णो' इत्यादि । घातिनां ज्ञानावरण-दर्शनावरण-मोहनीयान्तरायाणां मूलप्रकृतीनां चतुर्णा अजघन्यानुभागबन्धः स सादिबन्धः १ अनादिबन्धः २ ध्र ववन्धः ३ अध्र वबन्धः ४ इति अजघन्यानुभागबन्धः घातिनां चतुर्विधो भवति ४। वेदनीय-नामकर्मणोर्द्वयोरनुत्कृष्टानुभागबन्धः साधनादि-ध्र वाध्र वभेदाच्चतुर्विधो भवति ४ । गोत्रकर्मणोऽनुभागबन्धे अजधन्यानुत्कृष्टानुभागबन्धौ साधनादिध्र वाध्रु वभेदाच्चतुर्विधौ ४। शेषत्रिकेषु द्विविकल्पः घातिनां शेषत्रिके इत्युक्ते जघन्योत्कृष्टानुत्कृष्टानुभागबन्धेषु साय- वौ अनुभागबन्धौ द्वौ भवतः। वेदनीय-नामकर्मणोः शेषत्रिके इत्युक्ते उस्कृष्ट-जघन्याजघन्येषु साद्यध्र वी अनुभागबन्धौ भवतः ३। गोत्रस्य जघन्योत्कृष्टानुभागबन्धौ द्वौ विकल्यौ साद्यध्र वबन्धौ । आयुश्चतुष्के एवं साद्यध्र वौ-आयुश्चतुष्के जघन्याजघन्योत्कृष्टबन्धाश्चत्वारः साद्यध्र वानभागबन्धा भवन्ति ॥४४२-४४३॥ ____ अनुभागबन्धे आयुश्चतुष्कम्-- अनुभागबन्धे घातिचतुष्कम्-- ४ जघ० सादि ० ० अध्रुव ४ जध० सादि ० ० अध्रुव अज० सादि ४ अज० सादि अनादि ध्रुव , ४ उस्क० सादि ० ० . उत्कृ० सादि ४ अनु० सादि ० ० , ४ अनु० सादि . . , अनुभागबन्धे नाम-वेद्ये-- अनुभागबन्धे गोत्रम्-- २ जघ० सादि . . अध्रुव १ जघ० सादि . ध्रुव अध्रुव २ अज. सादि ० ० १ अज० सादि अनादि , " २ उत्कृ० सादि . . , १ उत्कृ० सादि ० " " २ अनु० सादि अनादि ध्रुव , १ अनु० सादि अनादि ,, , मूल प्रकृतियोंमें जो चार घातिया कर्म हैं, उनका अजघन्यानुभागबन्ध सादि, अनादि, ध्रव और अध्रव इन चारों ही प्रकारोंका होता है। वेदनीय और नामकर्मका अनुत्कृष्टानुभागबन्ध भी चारों प्रकारका होता है । तथा गोत्रकर्मका अजघन्यानुभागबन्ध और अनुत्कृष्टानुभागबन्ध भी चारों प्रकारका होता है। शेषत्रिक अर्थात् घातिया कर्मों के अजघन्यानुभागबन्धके ० ००० 1. सं० पञ्चसं०४, २६२ । 2. ४,२६३-२६४ । १. शतक० ६५ । २. शतक० ६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy