SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २४८ पञ्चसंग्रह वक्रियिकशरीराङ्गोपाङ्गद्विकं २ शरीरे द्वे औदारिक-वैक्रियिकशरीरे द्वे २ हण्डकसंस्थानं १ स्पश-रस-गन्धवर्णचतुष्कं ४ असम्प्राप्तसृपाटिकासंहननं १ अगुरुलघृपघातपरघातोच्छ्रासचतुष्कं, ४ आतपः १ उद्योतः १ अप्रशस्तविहायोगतिः १ स्थावरनाम १ बस-बादर-पर्याप्त प्रत्येकचतुष्कं ४ अस्थिरं १ अशुभं १ अनादेयं । दुर्भगं १ दुःस्वरं १ अयशःकत्तिः १ निर्माणं १ चेति त्रिचत्वारिंशत्प्रकृतीनां ४३ उत्कृष्टस्थितिबन्धः विंशतिकोटाकोटिसागरोपमप्रमाणमिति त्वं जानीहि । एतासां ४३ प्रकृतीनां स्थितिः २० कोटा० ॥३६६-४०२॥ भय, अरति, जुगुप्सा, नपुंसकवेद, शोक, नीचगोत्र, नरकगति, तिर्यग्गति, नरकानुपूर्वी तिर्यगानुपूर्वी, एकेन्द्रियजाति, पश्चेन्द्रियजाति, तैजसशरीर, कार्मणशरीर, औदारिकशरीर, औदारिक-अंगोपांग, वैक्रियिकशरीर, वैक्रियिक-अंगोपांग, हुंडकसंस्थान, सृपाटिकासंहनन, वर्णचतुष्क, अगुरुलघुचतुष्क, आतप, उद्योत, अप्रशस्तविहायोगति, स्थावर, त्रसचतुष्क, अस्थिर, अशुभ, अनादेय, दुर्भग, दुःस्वर, अयशःकीर्ति और निर्माण; इन तेतालीस प्रकृतियोंका उत्कृष्ट स्थितिबन्ध बोस कोड़ाकोड़ीसागरोपम जानना चाहिए ।।३६६-४०२॥ 'हास-रइ-पुरिसवेयं देवगइदुयं पसत्थसंठाणं । आदी वि य संघयणं पसत्थगइसुस्सरं सुभगं ॥४०३॥ थिर सुह जस आदेजं उच्चागोदं ठिदी य उक्कस्सं । दस सागरोवमाणं पुण्णाओ कोडकोडीओ॥४०४॥ १५ एयासि ठिदी १०। हास्यं १ रतिः १ पुंवेदः १ देवगति-देवत्यानुपूर्व्यद्वयं २ समचतुरस्रसंस्थानं १ वज्रवृपभनाराच. संहननं १ प्रशस्तविहायोगतिः १ सुस्वरः सुभगं १ स्थिरं १ शुभं 17 यशः १ आदेयं १ उच्चैर्गोत्र, चेति पञ्चदशप्रकृतीनामुत्कृष्टस्थितिबन्धः दश कोटाकोटिसागरोपमप्रमाणः। अमू पुण्यप्रकृतयः १५ तासां स्थितिः १० कोटा० ॥४०३-४०४॥ हास्य, रति, पुरुषवेद, देवगति, देवगत्यानुपूर्वी, प्रशस्त अर्थात् समचतुरस्रसंस्थान, आदि न वनवृषभनाराचसंहनन, प्रशस्तविहायोगति, सुस्वर, सुभग, स्थिर, शुभ, यशःकीर्ति, आदेय और उच्चगोत्र; इन पन्द्रह प्रकृतियोंका उत्कृष्ट स्थितिबन्ध दश कोड़ाकोड़ीसागरोपम होता है ।।४०३-४०४॥ बितिचउरिदिय सुहुमं साधारणणामयं अपञ्जत्तं । अट्ठरस कोडकोडी ठिदिउक्कस्सं समुद्दिट्ठॐ ॥४०॥ ६ एयासिं १८ । द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाणि ३ सूक्ष्म १ साधारणं १ अपर्याप्तं १ चेति पण्णां प्रकृतीनां ६ उत्कृष्टस्थितिबन्धः अष्टादशकोटाकोटि-[ सागरोपम-] प्रमाणः । प्र० ६ । १८ कोटा० ॥४०५॥ द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रियजाति, सूक्ष्म, साधारण और अपर्याप नाम; इन छह प्रकृतियोंका उत्कृष्ट स्थितिबन्ध अट्ठारह कोड़ाकोड़ी सागरोपम कहा गया है ।।४०५।। 1. सं० पञ्चसं० ४, २१८-२१६ । 2. ४, २२० । *ब प्रतावीग पाठः-अहारस कोडीओ ठिदीणमुक्कस्सयं जाणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy