SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ शतक २४३ 'संठाणं संघयणं विदियं तदियं य वारस चोद्दसयं च । सोलस कोडाकोडी चउत्थसंठाणं-संघयणं ॥४०६॥ २-१२१२-१४१२-१६ पंचमयं संठाणं संघयणं तह य होइ पंचमयं । अट्ठरस कोडकोडी ठिदि-उकस्सं समुद्दिट्ट ॥४०७॥ . २।१८ संस्थान-संहननयोः द्वितीययोः ‘न्यग्रोधपरिमण्डलसंस्थान-वज्रनाराचसंहननयोरुत्कृष्टस्थितिबन्धः द्वादशकोटाकोटिसागरोपमप्रमाणः । २-१२ कोटा० । तृतीययोः वाल्मीक-नाराच-संस्थान-संहननयोद्वयोरुत्कृष्टस्थितिबन्धः चतुर्दशकोटाकोटिसागरोपमप्रमाणः । २-१४ कोटा० । चतुर्थयोः कुब्जकसंस्थानार्धनाराचसंहननयोद्वयोरुत्कृष्टस्थितिबन्धः पोडशकोटाकोटिसागरोपमप्रमाणः । २-१६ कोटा० । पञ्चमं संस्थानं पंचम संहननं पञ्चमयोमिनसंस्थान-कीलिकासंहननयोयोरुत्कृष्टस्थितिबन्धः अष्टादशकोटाकोटिसागरोपमाणि, इति समुद्दिष्टं जिनेरिति । २-१८ कोटा० ॥४०६-४०७॥ दूसरे संस्थान और संहननका उत्कृष्ट स्थितिबन्ध बारह कोडाकोड़ी सागरोपम है। तीसरे संस्थान और संहननका चौदह, चौथे संस्थान और संहननका सोलह तथा पाँचवें संस्थान और संहननका अठ्ठारह कोड़ाकोड़ी सागरोपम उत्कृष्टस्थितिबन्ध कहा गया है ॥४०६-४०७॥ अंतोकोडाकोडी ठिदी दु आहारदुगय तित्थयरं । सव्वासिं पयडीणं ठिदि-उक्कस्सं वियाणाहि ॥४०८॥ आहारकाऽऽहारकाङ्गोपाङ्गद्वयस्य तीर्थकृतश्चोत्कृष्टस्थितिरन्तःकोटाकोटिसागरोपमाणि । एककोट्या उपरि द्विकवारकोट्या मध्ये अन्तःकोटाकोटिः कथ्यते । सर्वासां विंशत्युत्तरशतप्रकृतीनामुत्कृष्टस्थितिं हे भव्य, त्वं जानीहि ॥४०॥ आहारकद्विक और तीर्थङ्करप्रकृतिका उत्कृष्ट स्थितिबन्ध अन्तःकोड़ाकोड़ो सागरोपम है। इस प्रकार सर्व कर्मप्रकृतियोंका उत्कृष्ट स्थितिबन्ध जानना चाहिए ॥४०८।। अब मूलकोंके जघन्य स्थितिबन्धका निरूपण करते हैं[मूलगा०५१] 'बारस य वेयणीए णामे गोदे य अट्ठ य सुहुत्ता। भिण्णमुहुत्तं तु ठिदी जहण्णयं सेसपंचण्हं॥४०९।। अध मूलप्रकृतीनां जघन्यस्थितिबन्धमाह--[ 'वारस य वेयणीए' इत्यादि । ] जघन्य स्थितिबन्धो वेदनीये द्वादश मुहूर्ताः १२ । नामकर्मणि अष्टौ मुहूर्ताः ८ । गोत्रकर्मणि अष्टौ मुहूर्ताः ८ । तु पुनः शेषाणां पञ्चानां ज्ञानावरणदर्शनावरण-मोहनीयाऽऽयुष्यान्तरायाणां भिन्नमुहूर्तः । अत्र भिन्नमुहूर्त इत्युक्ते अन्तर्मुहूर्तों लभ्यते । स क्वेति चेत्-ज्ञानावरणान्तरायाणां प्रयाणां जघन्या स्थितिः सूचमसाम्पराये ज्ञातव्या । मोहनीयस्यानिवृत्तिकरणगुणस्थाने जघन्या स्थितिया। आयुपो जघन्या स्थितिः कर्मभूमिजमनुष्येषु तिर्यक्षु च ज्ञेया ॥४०॥ 1. सं०पञ्चसं० ४, २२१ । 2. ४, २२२ । 3. ४, २२३ । 4. २२४ । * इसके स्थान पर शतकप्रकरणमें निम्न गाथा पाई जाती है बारस अंतमुहुत्ता वेयणिए अट्ट नाम-गोयाणं । सेसाणंतमुहत्तं खुइभवं आउए जाण ॥ ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy