SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शतक २४७ प्रकृतीनामुत्कृष्टस्थितिबन्धः त्रिंशत्कोटाकोंटिसागरोपमप्रमाणः । विंशतः प्रकृतीनां स्थितिः ३० कोटा० ॥३६६॥ ज्ञानावरणकी ५, दर्शनावरणकी ६, अन्तरायकी ५ और असातावेदनीय इन बीस प्रकृ. तियोंका उत्कृष्ट स्थितिबन्ध तीस कोडाकोड़ी सागरोपम होता है ॥३६६।। 'मणुसदुग इत्थिवेयं सायं पण्णरस कोडिकोडीओ। मिच्छत्तस्स य सत्तरि चरित्तमोहस्स चत्तालं ॥३६७॥ एदेसिं ठिदी १५ । मिच्छत्तस्स ७० । सोलसकसायाणं ४० । मनुष्यगति-[ मनुष्य-] गत्यानुपूर्व्यद्वयं २ स्त्रीवेदः १ सातवेदनीयं चेति चतसृणां प्रकृतीनामुत्कृष्टस्थितिबन्धः पञ्चदशकोटाकोटिसागरोपमप्रमाणो भवति १५। मिथ्यात्वस्योत्कृष्टस्थितिबन्धः सप्ततिकोटाकोटिसागरप्रमाणः स्यात् ७० कोटा० । चारित्रमोहस्यानन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलनक्रोध-मानमाया-लोभानां षोडशकषायाणां उत्कृष्टस्थितिबन्धः चत्वारिंशत्सागरोपमकोटाकोटिप्रमाणः ४० कोटा० ॥३७॥ मनुष्यद्विक, स्त्रीवेद, सातावेदनीय, इन चार प्रकृतियोंका उत्कृष्ट स्थितिबन्ध पन्द्रह कोड़ाकोड़ी सागरोपम है। मिथ्यात्वका उत्कृष्ट स्थितिबन्ध सत्तर कोड़ाकोड़ी और चारित्रमोहनीयका चालीस कोड़ाकोड़ी सागरोपम होता है ।।३६७॥ १णिरयाउग-देवाउगठिदि-उक्कस्सं च होइ तेत्तीसं । मणुयाउय-तिरियाउय-उक्कस्सं तिण्णि पल्लाणि ॥३९८॥ ३३॥ नारक-देवायुषोत्कृष्टस्थितिबन्धः अयनिंशत्सागरोपमप्रमाणं साग० ३२ । मनुष्यायुषः तिर्यगायुपश्चोत्कृष्ट स्थितिबन्धः त्रीणि पल्योपमप्रमाणानि पल्य०३ ॥३१॥ ___ नरकायु और देवायुका उत्कृष्ट स्थितिबन्ध तेतोस सागरॊपम है। मनुष्यायु और तिर्यगायुका उत्कृष्ट स्थितिबन्ध तीन पल्पोपम है ॥३६८।। भयमरइदुगुंछा विय णउंसयं सोय णीचगोयं च । णिरयगइ-तिरियदोण्णि य तेसिं च तहाणुपुव्वी य ॥३६॥ एइंदिय-पंचिंदिय-तेजा कम्मं च अंगवंगदुयं । दोण्णि य सरीर हुंडं वण्णचउकं असंपत्तं ॥४००॥ अगुरुयलहुयचउकं आदाउञ्जोव अप्पसत्थगदिं । थावरणामं तसचउ अथिरं असुहं अणादेजं ॥४०॥ दुब्भग दुस्सरमजसं णिमिणं च य वीस कोडकोडीओ। सायरसंखाणियमो ठिदि-उक्कस्सं वियाणाहि ॥४०२।। ४३ एयासि ठिदी २० । भयं १ अरतिः १ लुगुप्सा १ नपुंसकवेदः १शोकः १ नीचगोत्र नरकगतिः १ नरकगत्यानुपूर्वी १ तिर्यग्गति-तदानुपूर्व्यद्वयं २ एकेन्द्रियं १ पञ्चेन्द्रियं १ तैजसं १ कार्मणं १ अङ्गोपाङ्गद्वयं २ औदारिक 1. सं० पञ्चसं० ४, २१२ | 2. ४, २१३ । 3. ४, २१४-२१७ । पद कोड। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy