SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २३६ पञ्चसंग्रह तीनों वेदोंमें मिथ्यात्वगुणस्थानसे लेकर अनिवृत्तिकरणगुणस्थानमें बाईस प्रकृतियों के बन्ध होने तक ओघके समान बन्ध-रचना जानना चाहिए । अवेदियोंमें उससे आगे इक्कीस प्रकृतियोंके बन्धस्थानसे लगाकर सयोगिकेवली पर्यन्त ओघके समान बन्ध-रचना कही है ॥३६६॥ अब कषायमार्गणाकी अपेक्षा बन्धादिका निर्देश करनेके लिए गाथासूत्र कहते हैं कोहाइकसाएसुं अकसाईसु य हवे मिच्छाई । इगिवीसादी जाव ओघो संतादि जोगंता ॥३७०॥ क्रोध-मान-माया-लोभकषायेषु मिथ्यादृष्ट्याद्यनिवृत्तिकरणस्य द्वितीयादिभागेषु एकविंशत्याद्यष्टादशपर्यन्तं सूचमसाम्पराये सूचमलोभस्य बन्धोऽस्ति, बादरलोभस्यानिवृत्तिकरणस्य पञ्चमे भागे बन्धोऽस्ति । अकषायेषु उपशान्तादिसयोगान्तगुणस्थानवत् । कषायमार्गणायां हि बन्धयोग्यं १२० । गुणस्थानानि आपकानिवृत्तिकरण-द्वितीय-तृतीय-चतुर्थ-पञ्चमभागपर्यन्तानि है । क्रोध-मान-माया-बादर-लोभानां गुणस्थानोक्तवत् । सूचमलोभस्य सूचमसाम्परायमिव ॥३७०॥ क्रोधादि चारों कषायोंमें मिथ्यात्वको आदि लेकर क्रमशः अनिवृत्तिकरणके इक्कीस, बीस, उन्नीस और अट्ठारह प्रकृतियोंके बँधनेतक ओघके समान बन्धरचना जानना चाहिए। तथा अकषायी जीवोंमें उपशान्तमोहगुणस्थानसे लेकर सयोगिकेवली पर्यन्त ओघके समान बन्धरचना कही है ॥३७०॥ अब ज्ञान, संयम और दर्शनमार्गणाकी अपेक्षा बन्धादिका निर्देश करते हैं णाणेसु संजमेसु य दंसणठाणेसु होइ णायव्वो। जिह संभवं च ओघो मिच्छाइगुणेसु जोयंते ॥३७१॥ अष्टसु ज्ञानेषु च सप्तसु संयमेषु च चतुषु दर्शनेषु च यथासम्भवमोघो ज्ञातव्यो भवति । मिथ्यात्वादि-सयोगान्तगुणस्थानानि । तथाहि-कुमत्ति-श्रुत-विभङ्गाज्ञानेषु बन्धयोग्यं ११७ । सुज्ञानत्रये ७६ । मनःपर्यये बन्धयोग्यं ६५ । प्रमत्तादि-क्षीणान्तगुणस्थानरचना । मि. सा. कुमति-श्रत-विभङ्गज्ञानिनां रचना-- ११७ १०१ अ० दे० प्र० अ० अ० अ० सू० उ० सी० मति-श्रुतावधिज्ञानिनां रचना--७७ ६७ ६३ ५६ ५८ २२ १७११ २ १२ १६ २० २१ ५७ ६२ ७८ ७८ प्र० अ० अ० अ० सू० उ० सी० मनःपर्ययज्ञानिनां रचना-- ६३ ५६ ५८ २२ MY १७ १ १ Y स० अ० w w OOOO केवलज्ञानिनां रचना-- ११ ब -तो। दा-ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy