SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ शतक २३५ जोगिम्मि ओघभंगो सासणवोच्छिण्ण-बंधपयडीहिं । सुरचउ-तित्थयरजुया रहिया बंधंति अजई दु ॥३६॥ !७५। सयोगकेवलिनि ओघभङ्गः त्रयोदशगुणस्थानोत्तावत् सास्वादनस्थव्युच्छिन्न २४ प्रकृतिभी रहितास्ता एवं सुरचतुष्क-तीर्थकरत्वयुक्ताः प्रकृतीः पञ्चसप्ततिं ७५ कार्मणकाययोगिनोऽसंयतसम्यग्दृष्टयो बध्नन्ति ॥३६॥ मि० सा० अ० सयो० ENWor कार्मणकाययोगी असंयतसम्यग्दृष्टि जीव (तिर्यगायुके विना) सासादनमें विच्छिन्न होनेवाली २४ प्रकृतियोंसे रहित, तथा सुरचतुष्क और तीर्थङ्कर सहित ७५ प्रकृतियोंका बन्ध करते हैं। कार्मणकाययोगी सयोगिकेवलियोंमें बन्धरचना ओघके समान जानना चाहिए ॥३६॥ (देखो संदृष्टि सं० २७) अब वेदमार्गणाको अपेक्षा बन्धादि बतलानेके लिए गाथासूत्र कहते हैं अणियदि मिच्छाई वेदे वावीस बंधयं जाव । तत्तो परं अवेदे ओधो भणिओ सजोगो त्ति ॥३६॥ अथ वेदादिमार्गमासु प्रकृतिबन्धभेदः कथ्यते-वेदेषु मिथ्यादृष्ट्याद्यनिवृत्तिकरणगुणस्थानकसवेदभागेपु द्वाविंशतिबन्धकं यावत् तावद्वन्धकः । वेदेषु बन्धयोग्यं १२० । गुणस्थानानि । स्त्रीवेदिनां नपुंसकवेदिनां पुंवेदवेदिनां च रचना मि० सा० मि० अ० दे० प्र० अप्र० अपू० अनि० ११७ १०१ ७४ ७२ ६७ ६३ ५६ ५८ २२ ३ १६ ४६ ४३ ५३ ५७ ११ ६२ १८ पुवेदिनां तु क्षपकानिवृत्तिकरणप्रथमचरमसमये इति विशेषः । निर्वृत्त्यपर्याप्तानां स्त्रीणां बन्धयोग्य १०७ । कुतः २ आयुश्चतुष्क-तीर्थकराहारकद्वयक्रियिकषटकानामबन्धात् । षण्ढवेदिनां नित्यपर्याप्तानां बन्धयोग्यं १०८ । लब्ध्यपर्याप्तकबन्धात् तिर्यग्मनुष्यायुषी अपनीय नारकासंयतापेक्षया तीर्थबन्धस्यात्र प्रक्षेपात् । पुवेदिनां नित्यपर्याप्तानां नारकं विना त्रिगतिजानामेव बन्धयोग्यं ११२। अत्रासंयते तीर्थसुरचतुष्कयोबन्धोऽस्तीति ज्ञातव्यम् । स्त्री-पण्ढवेदयोरपि तीर्थाहारकबन्धो न विरुध्यते, उदयस्यैव पुंवेदिषु नियमात् । ततः परं अवेदे ओघो भणितः सयोगपर्य-तं संचमसाम्परायादि-सयोगान्तानां वेदो नास्ति, स्वगुणस्थानोक्तबन्धादिकं ज्ञातव्यम् ॥३६६॥ मि० सा० निर्वृत्यपर्याप्तस्त्रीवेदिनां रचना-१०७ मि० अ० निवृत्यपर्याप्तषण्ढवेदिनां रचना-१०७ १ ती० +09. मि० अ० नित्यपर्याप्तवेदिनां रचना- १०७ १८ ७५ ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy