________________
पञ्चसंग्रह
पृथिवोकायिक, जलकायिक और वनस्पतिकायिक जीवोंमें मिथ्यात्व और सासादनगुणस्थान- सम्बन्धी प्रकृतियोंका बन्ध एकेन्द्रिय जीवोंके बन्धके समान जानना चाहिए। तेजस्कायिक और वायुकायिक जीवोंके एक ही गुणस्थान होता है । तथा वे मनुष्यद्विक, मनुष्यायु और उच्चगोत्रके विना एकेन्द्रियसम्बन्धी शेष अर्थात् १०५ प्रकृतियोंका बन्ध करते हैं ।। ३५८३ || अब योगमार्गणाकी अपेक्षा प्रकृतियोंके बन्धादिका वर्णन करते हैं
तस-मण- वचि ओरालाहारे जह संभवं हवे ओघो || ३५६ ॥
२३२
सकायिकेषु सामान्यगुणस्थानवत्, तेन तेषु बन्धयोग्याः १२० । गुणस्थानानि १४ । योगमार्गणायां मनोवचनयोगेषु औदारिककाययोगे आहारककाययोगे च यथासम्भवं ओघो भवेत्, गुणस्थानोक्तवत् । तेन सत्यानुभयमनोवचनचतुष्के बन्धयोग्यप्रकृतयः १२० । गुणस्थानानि त्रयोदश १३ । असत्योभयमनोवचनचतुष्के बन्धप्रकृतयः १२० । गुणस्थानानि १२ । औदारिककाययोगेषु मनुष्यगतिरचनावद् बन्धयोग्यप्रकृतयः १२० । गुणस्थानानि १४ । आहारकाययोगिनां प्रमत्तोक्तवत् । आहारकमिश्रे 'तम्मिस्से णत्थि देवाऊ' इति वचनात् ॥ ३५६ ॥
सकायिकों में, तथा मनोयोगियोंमें, वचनयोगियों में, औदारिककाययोगियों में और आहारककाययोगियों में यथासम्भव ओघ के समान वन्धादि जानना चाहिए || ३५६ ॥
णिरयदुग-आहारजुयलणिरि - देवाऊहिं हीणाओ । ओरालमिस्सजोए बंधाओ होंति णायव्वं ॥ ३६० ॥
Jain Education International
॥११४॥
तित्थयर - सुरचदूणा ताओ बंधंति मिच्छदिट्ठी य ।
॥१०६॥
रियाऊ गिरयदुयं मोत्तु वोच्छिण्णमिच्छपयडीहिं ॥ ३६१ ॥ तिरिय - मणुयाउगेहि य रहियाओ ताउ आसाय ।
॥६४॥
आसाय छिण्णपयडीऊणे तिरिया उयं मोतुं ॥३६२॥ तित्थयर- सुरचदुजुया ताओ अजई दु बंधंति ।
।७५।
औदारिकमिश्र बन्धयोग्यं गाथासार्धत्रयेणाऽऽह - [ 'णिरय दुगआहारजुयल' इत्यादि । ] औदारिकमिश्रकाययोगेषु नरकगति तदानुपूर्व्यद्वयं २ आहार काऽऽहारकाङ्गोपाङ्गद्वयं २ नारक-देवायुर्द्वयं २ चेति षड्भिर्हीनाः अन्याः प्रकृतयः १ १४ बन्धयोग्याः भवन्तीति ज्ञातव्यम् । कथं तत्षट्कं न ? तथाहि —औदारिक मिश्रकाययोगिनो हि लब्धपर्याप्ता निर्वृत्यपर्याप्ताश्च भवन्ति तेन देव नारकायुषी २ आहारकद्वयं २ नरकद्वयं च तत्र बन्धयोग्यं न चेति चतुर्दशोत्तरशतम् ११४ । तत्रापि सुरचतुष्कं ४ तीर्थञ्च मिथ्यादृष्टिसासादनयोर्न बध्नाति, अविरते च बध्नाति । तदाऽऽह - ' तित्थयर-सुरचदृणा ताओ बंधंति मिच्छदिट्ठी य' । तीर्थंकरत्व-देवगति-देवगत्यानुपूर्व्य-वैक्रियिक-तदाङ्गोपाङ्ग-सुरचतुष्कोनास्ता एव प्रकृतीरौदारिक मिश्रकाययोगिनो मिथ्यादृष्टयो बन्नन्ति १०६ । नरकायुर्नारिकद्वयं च मुक्त्वा अपनीय मिथ्यात्वव्युच्छिन्नप्रकृतिभिः १३ तिर्यङ्मनुष्यायुभ्यां च रहितास्ता एव प्रकृतीः सासादनस्थौदारिक मिश्रयोगिनो बध्नन्ति १४ । तिर्यङ् मनुष्यायुद्वयं मिथ्यात्वे व्युच्छिन्नम् । एवं पञ्चदश तत्र व्युच्छिन्नाः । तिर्यगायुः परिहृत्य सासादनव्युच्छिन्न चतुर्विंश
प्रतिषु 'जहि' पाठः ।
For Private & Personal Use Only
www.jainelibrary.org