SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शतक २१५ अपूर्वकरणानिवृत्तिकरण-सूक्ष्मसाम्पराया मुनयः एकं यशःप्रकृतिका स्थानं ] बध्नन्ति । देवगत्या सह बन्धस्थानभेदा गुणस्थानेषु मि० सा० मि० अ० दे० प्र० अप्र. अपू० २८ २८ २८ २८ २७ २८ २८ २८ २६ २६ २६ २६ २६ ३० ३० mm अपूर्वादिषु १११११ मिथ्यात्वादिप्रमत्तेपु अपूर्वकरेणषु अष्टौ भङ्गाः ८ । भिन्नीकरणेषु पृथक पृथक अष्टौ भङ्गाः ८। अभेदतायां देवगतौ एकोनविंशतिभङ्गाः १६ । नामकर्सणः प्रकृतिस्थानानां त्रयोदश-नवचतुःपञ्चसंख्योपेताः सर्वे बन्धविकल्पा: १३६४५ भवन्ति ।। · घोरसंसारवासशितरङ्गनिकरोपमैः । नामबन्धपदैर्जीवा वेष्टितास्त्रिजगद्भवाः ॥३०॥ इति नामकर्मणः प्रकृतिस्थानबन्धः समाप्तः । यशस्कीर्तिरूप एक प्रकृतिक स्थानको अपूर्वकरणसंयत, अनिवृत्तिकरणसंयत और सूक्ष्मसाम्परायसंयत बाँधते हैं । ( इस प्रकार देवगतिसंयुक्त सर्व भंग (१+१+१+ +१+८=२०) होते हैं । तथा नामकर्मके ऊपर बतलाये गये सर्व बन्धविकल्प (तिर्यग्गति-सम्बन्धी ६३०८ + मनुष्यगतिके ४६१७ + देवगतिसम्बन्धी २० = १३६५५ ) तेरह हजार नौ सौ पैंतालीस होते हैं ॥३०४॥ चतुर्गति-सम्बन्धी सर्व विकल्प १३६४५ होते हैं। इस प्रकार नामकर्मके बन्धस्थानोंका विवरण समाप्त हुआ। अब गुणस्थानोंकी अपेक्षा प्रकृतियोंके बन्ध स्वामित्वको कहते हैं[मूलगा०४१] 'सव्वासिं पयडीणं मिच्छादिट्ठी दु बंधगो भणिओ। तित्थयराहारदुगं मोत्तूणं सेसपयडीणं' ॥३०॥ [मूलगा०४२] सम्मत्तगुणणिमित्तं तित्थयरं संजमेण आहारा । बझंति सेसियाओ मिच्छत्ताईहिं हेऊहिं ॥३०६॥ अथ गुणस्थानेषु बन्धाबन्धप्रकृतिभेदं दर्शयति-[ 'सव्वासिं पयडीणं' इत्यादि । ] मिथ्यादृष्टिः सर्वासां प्रकृतीनां बन्धको भणितः, तीर्थकृत्वाऽऽहारकद्विकं मुक्त्वा शेषसप्तदशोत्तरशतप्रकृतीनां ११७ बन्धको मिथ्यात्वगुणस्थाने मिथ्याष्टिजीवो भवति सम्यक्त्वगुणकारणतीर्थकरत्वं उपशम-वेदक-क्षायिकाणां मध्ये अन्यतरसम्यक्त्वे सति तीर्थकरत्वस्याविरताऽधपूर्वकरणस्य पठभागपर्यन्तं बन्धो भवति । संयमेन सामायिकच्छेदोपस्थापनेन आहारकाऽऽहारकाङ्गोपाङ्गद्वयं अप्रमत्ताधपूर्वकरणषष्ठभागान्ता मुनयो बध्नन्ति । 'सम्मेव तित्थबन्धो आहारदुगं पमादरहिदेसु' इति वचनात् । शेषाः प्रकृतीमिथ्यात्वाऽविरतिकषाययोगहेतुभिः प्रत्ययः ' कृत्वा मिथ्यात्वादिगुणस्थानेषु बध्नन्ति ॥३०५-३०६॥ 1. सं० पञ्चसं० ४, १६२ ! 2. ४. १६३ । १.गो० कर्म० गा० ५८२ संस्कृतटीकायामपि उपलभ्यते। १. शतक. ४४ । २. शतक० ४५ । ३. गो. क. गा०६२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy