SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ शतक २१३ 'एत्थ अथिरादीणं बंधोण होइ, विसुद्धीए सह एएसिं बंधविरोहादो। तेणेत्थ भंगो । अत्रास्थिरादीनां बन्धो न भवति । कुतः ? विशुद्धया सहैतासामस्थिरादीनां बन्धविरोधात् । ततोऽत्र भङ्ग एक एव । यहाँ पर अस्थिर आदि प्रकृतियोंका बन्ध नहीं होता है, क्योंकि विशुद्धिके साथ इनके बँधनेका विरोध है । इस कारण यहाँ पर भंग एक ही है। आहारदुयं अवणिय एकत्तीसम्हि पढमउणतीसं । बंधइ अपुव्वकरणो अप्पमत्तो य णियमेण ॥३०॥ एत्थ वि भंगो । पूर्वोक्तकत्रिंशस्कात् ३१ आहारकद्विकमपनीय दूरीकृत्याऽऽहार कद्विकं विना प्रथमैकोनत्रिंशत्कं प्रकृतिस्थानं २६ अपूर्वकरणोऽप्रमत्तश्च बध्नाति । तत्किम् ? देवगति-तदानुपूर्वीद्विकं २ पञ्चेन्द्रियं १ वैक्रियिकतैजस-कार्मणत्रिकं ३ समचतुरस्र १ वैक्रियिकाङ्गोपाङ्गं वस-वर्णागुरुलधुचतुष्कं १२। स्थिर-शुभ-सुभगसुस्वर-प्रशस्तगतयः ५ यशः १ आदेयं १ निर्माणं तैy १ चेति प्रथममेकोन त्रिंशत्कं स्थानं २१ अपूर्व करणोऽप्रमत्तश्च मुनिबंधातीति निश्चयेन ॥३०॥ अत्रापि भङ्गः १ । इकतीस प्रकृतिक स्थानमेंसे आहारकद्विक (आहारकशरीर-आहारक अंगोपांग) को निकाल देने पर प्रथम उनतीस प्रकृतिक स्थान हो जाता है। इस स्थानको अप्रमत्तसंयत और अपूर्वकरणसंयत नियमसे बाँधते हैं ।।३००। प्रथम उनतीस प्रकृतिक स्थानमें भी भंग एक ही होता है। एवं विदिउगुतीसं णवरि य थिर सुभ जसं च एक्कयरं । बंधइ पमत्तविरदो अविरदो देसविरदो य ॥३०१॥ एवं प्रथममेकोनत्रिंशत्कप्रकारेण द्वितीयमेकोनत्रिंशत्कं स्थानं २६ प्रमत्तविरतो मुनिरविरतोऽसंयतसम्यग्दृष्टिशविरतश्च बध्नाति । नवरि किञ्चिद्विशेषः-स्थिरास्थिर-शुभाशुभ-यशोऽयशसां मध्ये एकतरं १।१।१। स्थिरास्थिरयोः शुभाशुभयोर्यशोऽयशसोमध्ये एकतरम् [ बनातीत्यर्थः ] ॥३०॥ इसी प्रकार द्वितीय उनतीस प्रकृतिक स्थान जानना चाहिए। विशेषता केवल यह है कि यहाँ पर स्थिर, शुभ और यश कीर्ति; ईन तीन युग ठोंमेंसे किसी एक-एक प्रकृतिका बन्ध होता है। इस द्वितीय उनतीस प्रकृतिक स्थानको प्रमत्तविरत, देशविरत और अविरतसम्यग्दृष्टि जीव बाँधते हैं॥३०॥ 4एत्थ देवगईए सह उजोवं ण बज्झइ, देवगदिम्मि तस्स उदयाभावादो, तिरियगई मुच्चा अण्णगईए सह तस्स बंधविरोहादो। देवाणं देहदित्ती तदो कुदो ? वण्णणामकम्मोदयादो। एत्थ य तिणि जुयलाणि राश२ अण्णोण्णगुणिया भंगा। __ अत्र देवगत्या सहोद्योतो न बध्यते, तत्र देवगतो तस्योद्योतस्य उदयाभावात् । तिर्यग्गतिं मुक्त्वा अन्यया गत्या सह तस्योद्योतस्य बन्धविरोधात् । देवानां देहदीसिस्तहि कुतः? वर्णनामकर्मोदयात् । अत्र द्वितीयैकोनत्रिंशत्के स्थिरादीनि त्रीणि युगलानि २१२२॥ अन्योन्यगुणितानि भङ्गाः अष्टौ ८ । यहाँ पर देवगतिके साथ उद्योतप्रकृति नहीं बंधती है। क्योंकि देवगतिमें उसका उदय नहीं होता है। तिर्यग्गतिको छोड़ कर अन्य गतिके साथ उसके बँधनेका विरोध है । तो देवोंमें 1. सं० पञ्चसं० ४, १८३ । 2. ४, १८४ । ३. ४, १८५ । 4.1, 'अत्र देवगत्या सहोद्योतो' इत्यादिगद्यभागः (पृ० १२६) १. पटखं० जीव० चू० स्थान० सू० १०० । २. षट्खं० जीव० चू० स्थान० सू० १०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy