SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २१२ पञ्चसंग्रह अब देवगतिसंयुक्त बँधनेवाले स्थानोंका निरूपण करते हैं-- 'देवदुयं पंचिंदिय वेउव्विय आहार-तेज-कम्मं च । समचउरं वेउव्विय आहारय अंगवंगं च ॥२६६॥ तसचउ वण्णचउक्कं अगुरुयलहुयं च चत्तारि । थिर सुभ सुभगं सुस्सर पसत्थगइ जस य आदेज्जं ॥२७॥ एत्थ देवगईए सह संघयणाणि ण बझति, देवेसु संघयगाणमुदयाभावादो। एत्थ भंगो १ । णिमिणं चि य तित्थयरं एकत्तीसं ति होति णेयाणि । बंधइ पमत्त-इयरो अपुव्यकरणो य णियमेण ॥२६८॥ . अथ देवगत्या सह नामप्रकृतिबन्धस्थानविचारं गाथानवकेनाऽऽह-['देवदुयं पंचिंदिय' इत्यादि ।] प्रमत्तादितरः अप्रमत्तः, अपूर्वकरणश्च नामकर्मण एकत्रिंशत्कं प्रकृतीबंधनाति । ताः का इति चेदाऽह-देवगतिदेवगत्यानुपूर्व्यद्विकं २ 'पञ्चेन्द्रियं १ वैक्रियिकाऽऽहारक-तैजसकार्मणशरीराणि ४ समचतुरस्रसंस्थानं १ वैक्रियिकाङ्गोपाङ्गाऽऽहारकाङ्गोपाङ्गद्वयं २ बस-बादर-पर्याप्त प्रत्येकचतुष्कं ४ वर्णचतुष्कं ४ अगुरुलघूपघातपरघातोच्छ्रासचतुष्कं ४ स्थिरं १ शुभं : सुभगं १ सुरवरः १ प्रशस्तविहायोगतिः १ यशस्कीर्तिः १ आदेयं १ निर्माणं १ तीर्थकरत्वं चेति एकत्रिंशत्कं नामप्रकृतिस्थानं ३१ अप्रमत्तो यतिः अपूर्वकरणोपशमकश्च बध्नाति नियमेन भवतीति ज्ञेयम् ॥२६६-२६८॥ . देवद्विक (देवगति-देवगत्यानुपूर्वी), पंचेन्द्रियजाति, वैक्रियिकशरीर, आहारकशरीर, तैजसशरीर, कार्मणशरीर, समचतुरस्रसंस्थान, वैक्रियिकशरीर-अंगोपांग, आहारकशरीर-अंगोपांग, त्रसचतुष्क, , वर्णचतुष्क, अगरुलघचतष्क, स्थिर, शुभ, सुभग, सुस्वर, प्रशस्त विहायोगति, यशःकीर्ति, आदेय, निर्माण और तीर्थंकर; ये इकतीस प्रकृतिक स्थानकी प्रकृतियाँ जानना चाहिए। इस स्थानको अप्रमत्तसंयत या अपूर्वकरणसंयत ही नियमसे बाँधते हैं ॥२६६-२६८॥ अत्रैकत्रिंशत्के देवगत्या सह संहननानि न बध्नन्ति । कुतः ? देवानां संहननानामुदयाभावात् । अत्र भङ्गः १ एकः। यहाँ पर देवगतिके साथ किसी भी संहननका बन्ध नहीं होता है, क्योंकि देवोंमें संहननोंका उदय नहीं पाया जाता । यहाँ पर भंग एक ही है। एमेव होइ तीसं णवरि हु तित्थयरवञ्जियं णियमा । बंधइ पमत्त-इयरो अपुव्वकरणो य णायव्यो ॥२६॥ अप्रमत्तस्थो मुनिः अपूर्वकरणस्थः साधुश्चैवमेकत्रिंशत्कप्रकारेण नामप्रकृतिस्थानं निशकं ३० बध्नाति । नवरि विशेषः। कथम्भूतः ? तीर्थकरत्ववर्जितं तीर्थकरत्वं वर्जयित्वा त्रिंशत्क अप्रमत्तोऽपूर्वकरणो वा बध्नाति ज्ञातव्यमिति नियमात् ॥२६॥ इसी प्रकार-इकतीस प्रकृतिक स्थानके समान-तीस प्रकृतिक स्थान भी जानना चाहिए। विशेषता केवल यह है कि इसमें तीर्थंकर प्रकृति छूट जाती है। इस तीस प्रकृतिक स्थानको भी अप्रमत्तसंयत और अपूर्वकरणसंयत ही नियमसे बाँधते हैं,ऐसा जानना चाहिए ॥२६॥ 1. सं० पञ्चसं० ४, १७७-१८० । 2. ४, १८१ । 3. ४, १८२ । १. षट्खं० जीव० चू० स्थान सू० ६६ । २. षट्खं० जीव० चू० स्थान० सू० १८ । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy