SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शतक २०३ एमेव विदियतीसं णवरि असंपत्तहुंडसंठागं । अवणेज्जो एक्कयरं सासणसम्मो य बंधेइ ॥२७॥ एवमेव पूर्वोक्तप्रथमत्रिंशत्प्रकारेण द्वितीयत्रिंशत्कं स्थानं तिर्यग्गतियुक्तं सासादनस्थो जीवस्तिर्यम्भावी बध्नाति । तत्किम् ? तिर्यग्द्वयं २ औदारिक-तैजस-कार्मणत्रिकं ३ पञ्चेन्द्रियं १ औदारिकाङ्गोपाङ्ग १ आद्यपञ्चकसंस्थान-संहननयोर्मध्ये एकतरं २ वर्णचतुष्कं ४ अगुरुलघुचतुष्कं ४ उद्योतः १ ब्रसचतुष्कं ४ स्थिरादिपड्युगलानां मध्ये एकतरं ६ निर्माणं १ प्रशस्ताप्रशस्त-[विहायगत्यो-] मध्ये एकतरं १ चेति त्रिंशत्कं द्वितीय स्थानम् ३० । नवरि किं विशेषः, को विशेषः ? असृपाटिकासंहनन हुण्डकसंस्थानद्वयमन्तिकमपनेतव्यं वर्जयित्वा [ वर्जयितव्यं ] आद्यपञ्चसंस्थानानामाद्यपञ्चसंहननानां च मध्ये एकतरम् १।३। ॥२७०॥ इसी प्रकार द्वितीय तीस प्रकृतिक बन्धस्थान होता है। विशेषता केवल यह है कि उसमें प्रथम तीसमेंसे असंप्राप्तसृपाटिकासंहनन और हुण्डकसंस्थान इन दोको निकाल देना चाहिए । अर्थात् छह संस्थान और छह संहननके स्थान पर पाँच संस्थान और पाँच संहननमेंसे कोई एकएकका ग्रहण करना चाहिए। इस द्वितीय तीस प्रकृतिक स्थानको सासादनसम्यग्दृष्टि जीव बाँधता है ॥२७०॥ 1विदियतीसादिसासणे अंतिमसंठाणं संहथणं णागच्छंति, तजोगतिव्वसंकिलेसाभावादो। अदो ५।५।२।२२।२।२।२।२। अपणोष्णगुणिया भंगा ३२०० । एदे पुचपचिट्ठा पुणरुत्ता इदि ण घेप्पंति । द्वितीयत्रिंशत्के सासादने अन्तिमसंस्थानान्तिमसंहननद्वयं कुतो बन्धं नागच्छति ? तद्योग्यतीव्रसंक्लेशाभावात् प्रथमगुणस्थाने इयस्य व्युच्छेदत्वाच्च । अतः द्वयस्य सासादने बन्धो न । ५।५।२।२२।।२।२ अन्योन्यगुणिता द्वितीयत्रिंशत्क- स्य एतावन्तः ३२०० विकल्पा भवन्ति । एते पूर्वो-] क्तेषु ४६०८ प्रविष्टा: पुनरुक्ता इति हेतोर्न गृह्यन्ते । इस द्वितीय तीस प्रकृतिक स्थानके बन्ध करनेवाले सासादनगुणस्थानमें अन्तिम संस्थान और अन्तिम संहनन बन्धको प्राप्त नहीं होते हैं; क्योंकि इन दोनोंके बन्ध-योग्य तीन संक्लेश सासादनगुणस्थानमें नहीं पाया जाता। इसलिए पाँच संस्थान, पाँच संहनन और स्थिरादि छह यगलोंके तथा विहायोगति-यगलके परस्पर गणा करनेसे (५४५४२x२x२x२x२x२x२= ३२००) तीन हजार दो सौ भंग होते हैं। ये सर्व भंग पूर्वोक्त ४६०८ में प्रविष्ट होनेसे पुनरुक्त होते हैं, इसलिए उनको नहीं ग्रहण किया गया है। "तह य तदीयं तीसं तिरियदुगोराल तेज कम्मं च । ओरालियंगवंगं हुंडमसंपत्त वण्णचहूँ ॥२७१॥ अगुरुयलहुयचउक्कं तसचउ उओवमप्पसत्थगई । थिर-सुभ-जसजयलाणं तिण्णेयदरं अणादेजं ॥२७२।। दुब्भग दुस्सर णिमिणं वियलिंदियजाइ इक्कदरमेव । एयाओ पयडीओ मिच्छादिट्ठी दु बंधति ॥२७३॥ अथ तृतीयत्रिंशत्कभेदं गाथात्रयेणाऽऽह-[ 'तह य तदीयं तीसं' इत्यादि । एतास्त्रिंशत्प्रकृती: मिथ्यादृष्टिस्तियङ् मनुष्यो वा बध्नाति । ताः काः ? तृतीयं त्रिंशत्कं-तिर्यग्गतितिर्यग्गत्या- [नुपूये द्वे २ औदारिक-तैजस-कार्मणानि ३ औदारिकाङ्गोपाङ्ग १ हुण्डकं १ असम्प्राप्तं १ वर्णचतुष्कं ४ अगुरुलघुचतुष्कं - 1. सं० पञ्चसं० ४, 'द्वितीयत्रिंशति' इत्यादि गद्यभागः (पृ० १२१)। 2. ४, १४७-१५० । १. पट सं० जीव० चू० स्थान० सू० ६६ । २. षट् खं जीव० चू० स्थान० सू० ६८-६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy