SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ . २०२ पञ्चसंग्रह नरकगतिका बन्ध पश्चेन्द्रिय जाति और पर्याप्त प्रकृतिके साथ ही होता है, इसलिए एक ही भंग होता है। यहाँ नरकगतिके साथ उदय न पाये जानेसे एकेन्द्रिय और विकलेन्द्रिय जातियाँ नहीं बँ तत्थ य पढमं तीसं तिरियदुगोरालतेज कम्मं च । पंचिंदियजाई वि य छस्संठाणाणमेक्कयरं ॥२६७॥ ओरालियंगवंगं छस्संघयणाणमेक्कयरं । वण्णचउक्कं च तहा अगुरुगलहुगं च चत्तारि ॥२६८॥ उजोव तसचउक्कं थिराइछजयलमेक्कयर णिमिणं च । बंधइ मिच्छादिट्ठी एयदरं दो विहायगई ॥२६॥ अथ मिथ्यादृष्टिर्जीवस्तिर्यग्गतिं यान्ता तिर्यग् भविता इदं प्रथमन्त्रिंशत्कं वन्धस्थानं बध्नातांति गाथात्रयेणाऽऽह--[ 'तत्थ य पढमं तीसं' इत्यादि । नारकमिथ्यारष्टिर्जीवस्तिर्यग्गतिं यान्ता तत्र प्रथम त्रिंशत्कं बन्धस्थानं बध्नाति । तत्किम् ? तिर्यग्गति-तिर्यग्गत्यानुपूये द्वे २ औदारिक-तैजस-कार्मणशरीराणि ३ पञ्चेन्द्रियजातिः १ समचतुरस्रादीनां पण्णां संस्थानानां मध्ये एकतरं संस्थानं १ औदारिकाङ्गोपाङ्गं वज्रवृषभनाराचादीनां षण्णां संहननानां मध्ये एकतरं संहननं १ वर्णचतुकं ४ अगुरुलघूपघातपरघातो. च्छासचतुष्कं ४ उद्योतः १ स-बादर-पर्याप्त-प्रत्येकचतुष्कं ४ स्थिरादिपड़ युगलानां मध्ये एकतरं स्थिरास्थिर-शुभाशुभ-सुभग-दुर्भग-सुस्वर-दुःम्वरादेयानादेय-यशस्कीय॑यस्कीतियुग्मानां मध्ये एकतरं ६ निर्माण प्रशस्ताप्रशस्तविहायोगतियुग्मस्य मध्ये एकतरं १ चेति त्रिंशत्कं नामप्रकृतिबन्धस्थानं मियादृष्टि रकजीवो बध्नातीति तिर्यङ् भविता ज्ञेयः ॥२६७-२६६॥ तिर्यग-द्विक (तिर्यग्गति, तिर्यग्गत्यानुपूर्वी) औदारिकशरीर, तैजसशरीर, कार्गणशरीर, पञ्चेन्द्रियजाति, छह संस्थानोंमेंसे कोई एक, औदारिकशरीर-अङ्गोपाङ्ग, छह संहननोंमेंसे कोई एक, वर्णचतुष्क, अगुरुलघुचतुष्क, उद्योत, त्रसचतुष्क, स्थिर-अस्थिर, शुभ-अशुभ, सुभग-दर्भग, सुस्वर-दुःस्वर, आदेय-अनादेय और यशःकीर्ति-अयश कीर्ति इन स्थिरादि छह युगलोंमेंसे कोई एक-एक, निर्माण और दो विहायोगतियोंमेंसे कोई एक; इन प्रथम प्रकार वाली तीस प्रकृतियोंको तियचोंमें उत्पन्न होनेवाला नारको मिथ्यादृष्टि जीव बाँधता है ॥२६७-२६६।। तत्थ पढमतीसादि छस्संठाणं छसंघयणं थिराइ-छ-जुयल-विहायगइदुयाणि ६।६।२।२।२।२।२।२।२। अण्णोण्णगुणिया भंगा ४६०८ । तत्र प्रथमप्रिंशत्कादौ षट् संस्थानानि पट् संहननानि स्थिरादि-पड् युगल-विहायोगतिद्विकानि ६।६।२।२।२।२।२।२।२। एतेऽकाः अन्योन्यगुणिता एतावन्तः १६०८.त्रिंशतः विकल्पा भवन्ति । यदा प्रथमसंस्थानं तदा अन्यानि पञ्च न, यदा द्वितीयसंस्थानं तदा अन्यत्पञ्चकंन । एवं संहननम् । यदि स्थिरप्रकृतिः, तो स्थिरप्रकृतिर्न, यदि अस्थिरं तर्हि स्थिरं न । एवं सर्वत्र भङ्गप्रकारा ज्ञेयाः। प्रथम तीस प्रकृतिक बन्धस्थानमें छह संस्थान, छह संहनन, स्थिरादि छह युगल और विहायोगतिद्विक (६x६x२x२x२x२x२x२४६०८) इनके परस्पर गुणा करने पर चार हजार छह सौ आठ भंग होते हैं। 1. सं० पञ्चसं० ४, १४३-१४६ । 2 ४, 'तत्र प्रथमत्रिंशति' इत्यादि गद्यभागः (पृ० १२१)। १. षटखण्डा० जीव० चू० स्थानक सू. ६४-६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy