SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ शतक १६६ २५ त्रयोविंशतिकं २३ च बध्नाति २५ । पञ्चविंशतिकं बनन् त्रयोविंशतिकं २३ बध्नाति ।१५। एकत्रिंशत्कं २३ २३ २ बध्नन् शिरकं ३० एकोनप्रिंशत्कं एककं च बध्नाति २। जष्टाविंशतिकं बध्नन् एकं बध्नाति एकोनत्रिंशत्कं बध्नन् एकां यशःकीर्ति बनाति २६ । त्रिंशत्कं बध्नन् एकं बध्नाति ३ः। इत्येवमल्पतराः २१ भवन्ति । अपूर्वकरणः चटने एकैकं... .देवगतिचतुःस्थानानि २६३ २६ १ २६ "नानि बन्नन् 'गत्वा एकैकं १ बनातीति चत्वारोऽल्पतरा: ३११३०..."। उपरतबन्धः अबन्धः सनू अधोऽवतीर्य एकं १ बनिन् त्रिंशत्कं ३० २८.२१ एकोनत्रिंशत्कं २१ च बनाति ॥२५१-२६०॥ तीसको आदि लेकर तेईस तकके स्थानोंको बाँधनेपर, तथा इकतीसको बाँधकर तीस, उनतीस और एक प्रकृतिको बाँधनेपर अल्पतर बन्धस्थान होते हैं। अट्ठाईस और उनतीसको बाँधनेवाला नियमसे एक यशस्कीतिको बाँधता है। इस प्रकार भी अल्पतर वन्धस्थान होते हैं। अब अवक्तव्यबन्धस्थानोंको कहते हैं-उपरतबन्धवाला जीव नीचे उतरकर एक प्रकृतिको बाँधता है। अथवा मरकर देवोंमें उत्पन्न हो तीस और उनतीस प्रकृतियोंको बाँधता है। इस प्रकार अवक्तव्यबन्धस्थान प्राप्त होते हैं ।।२५६-२६०॥ उक्त अल्पतरबन्धस्थानोंकी अङ्कसंदृष्टि मूलमें दी है। उवसंतकसाओ हेहा ओदरिय सुहमुवसामओ होऊण जसकित्तिं बंधइ । भहवा उवसंतकसाओ कालं काऊण देवेसुप्पण्णो मणुसगइसंजुत्तं तीसं उणतीसं वा बंधइ। अवत्तव्वभुजयारा सुजयारप्पयरऽवत्तव्वसमासेण अवट्रिया होंति ४६ । तदेव कथयति--उपशान्तकषायः किमपि नामाऽबनिन् पतितः सूचमसाम्परायं गतः एकां यशस्कीति बध्नाति । अथवा उपशान्तकषायो मुनिः कालं कृत्वा मरणं प्राप्य देवासंयतो भूत्वा मनुप्यगति युक्तं नवविंशतिकं २६, वा मनुष्यगति-तीर्थकरत्वयुक्तं त्रिशत्कं च बध्नाति.. अवक्तव्यभुजाकारा इति । पूर्वस्थानस्याल्पप्रकृतिकस्य बहुप्रकृतिकेनानुसन्धाने भुजाकारा भवन्ति । परस्थानस्य बहुप्रकृतिकस्याल्पप्रकृतिकेनानुसन्धाने अल्पतरा भवन्ति । नामकर्मणि भुजाकारबन्धा द्वाविंशतिः २२ । अल्पतरबन्धा एकविंशतिः २१ । अवक्तव्यास्त्रयश्च ३ । एते सर्वे एकीकृताः पट चत्वारिंशदवस्थितबन्धा ४६ भवन्ति । __उपशान्तकषायसंयत नीचे उतरकर और सूक्ष्मसाम्पराय उपशामक होकर एक यशस्कीतिको बाँधता है । अथवा उपशान्तकषायसंयत मरण करके देवोंमें उत्पन्न होकर मनुष्यगतिसंयुक्त 8. पत्रके गलित और त्रुटित होनेसे छूटे पाठके स्थानपर..... बिन्दुएँ दी गई हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy