SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १६८ द्वाविंशतिभुजाकाराणामेकत्र रचना -- ४ ५ ४ ३ ३ भु भु भु भु भु १ २३ २५ २८ २५ २६ २८ २६ ३० ३१ २६ २८ २६ २६ २८ २९ ३० ३१ ३० २८ २९ ३० ३१ ३५ २६ ३० ३० पञ्चसंग्रह उपशम श्रेणीसे उतरने वाला अपूर्वकरणसंयत एक यशस्कीर्त्तिका बन्ध करता हुआ अट्ठाईसको आदि लेकर इकतीस तकके स्थानोंको बाँधता है । इसी प्रकार तेईस आदि स्थानोंका बन्ध करनेवाला जीव पच्चीस आदि लेकर तीस तकके स्थानोंका बन्ध करता है । तथा अट्ठाईस आदि स्थानोंको बाँधता हुआ जीव उनतीसको आदि लेकर इकतीस तकके स्थानों का बन्ध करता है । इस प्रकार नामकर्मके बाईस भुजाकार बन्धस्थान होते हैं ॥ २५.८३॥ उक्त भुजाकार बन्धस्थानोंकी अङ्कसंदृष्टि मूलमें दी है । अब नामकर्मके अल्पतर और अवक्तव्य बन्धस्थानोंका निरूपण करते हैं २ १ भु भु २६ ३० अप्पयरा तीसा तेवीसंता तह तीसुगुतीस मेक्कमिगितीसं ॥ २५६ ॥ इक्कं बंधइ णियमा अडवीसुगुती बंधतो । उवरदबंधो हेट्ठा एक्कं देवेसु तीसमुगुतीसा ॥ २६० ॥ ३०२६ २८ २६ २५ ३१ २६ २८ २६ २५ २३ ३० २८ २६ २५ २३ २६ २६ २९ २३ 9 २५ २३ २३ अथाल्पतराः--त्रिंशत्कादीनि बध्नन् त्रयोविंशतिकान्तानि बध्नाति । एकत्रिंशक्कं बध्नन् त्रिंशत्कं ३० एकोनत्रिंशत्कं २६ एकं १ च बध्नाति । तथाहि-- त्रिंशत्कं ३० बध्नन् एकोनत्रिंशत्कं २६ अष्टाविंशतिकं Jain Education International २८ २९ ३० 9 1 ง २८ षड्विंशतिकं २६ पञ्चविंशतिकं २५ त्रयोविंशतिकं २३ च बध्नाति २८ . विंशतिकं २६ पञ्चविंशतिकं २५ त्रयोविंशतिकं २३ च बध्नाति । २६ २५ २३ २६ २८ शतिकं २८ षड्विंशतिकं २६ पञ्चविंशतिकं २५ त्रयोविंशतिकं २३ च बध्नाति २६ । अष्टाविंशतिकं बध्नन् २५ २३ ३० २६ २८ २६ २५ २३ For Private & Personal Use Only । एकोनत्रिंशत्कं बध्नन् अष्टाविं | पविंशतिकं बध्नन् पञ्चविंशतिकं www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy