SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ शतक द्वाविंशतिर्भुजाकारबन्धा उच्यन्ते--[ 'जसकिती बंधतो' इत्यादि । ] अल्पतरप्रकृतिकं बद्ध्वा बहुप्रकृतिकं बनातीति भुजाकारबन्धः स्यात् । एकां यशस्कीर्ति बनन् अष्टाविंशतिकं २८ एकोनत्रिंशत्कं २६ त्रिंशत्कं ३० एकत्रिंशत्कं ३१ च बध्नाति । तथाहि--उपशमश्रेण्यधोऽवतीर्णोऽपूर्वकरणस्थो मुनिः कश्चिदेकविधं यशस्कीर्तिनाम बनिन् देवगतियुतमष्टाविंशतिकं स्थानं बध्नाति। तत्किम् ? देवगति-देवगत्यानुपू] २ पञ्चेन्द्रियं १ वैक्रियिकशरीर-वैक्रियिकाङ्गोपाङ्गयुग्मं २ तैजस-कार्मणयुग्मं २ समचतुरस्रसंस्थानं १ बसचतुष्कं ४ वर्णचतुष्कं ४ अगुरुलघुचतुष्कं ४ स्थिरं शुभं १ सुभगं १ सुरवरं १ प्रशस्तविहायोगतिः १ यश-कीर्तिः । आदेयं १ निर्माणं १ चेत्यष्टाविंशतिकं बध्नाति २८ । तथाविधोऽपूर्वकरणः कश्चिन्मुनिरेका यशस्कीति बध्नन् तदेवाष्टाविंशतिकं तीर्थकरत्वयुतमेकोनत्रिंशत्कं बध्नाति २६ । तथोपशमश्रेण्यवरोहकापूर्वकरणः एकाद्येक यशस्कीतित्वं बध्नन् तदेवाष्टाविंशतिकं आहारयुग्मयुतं त्रिंशत्कं ३० बध्नाति । तथाविधोऽ पूर्वकरणो यशस्कोतिमेकां बनन् तदेवाष्टाविंशतिकं तीर्थकरत्वाऽऽहारकयुग्मसहितमेकत्रिंशत्कं बध्नाति । इति चत्वारो भुजाकारा भवन्ति २६ । 'तेवीसाई बंधइ तीसंता हवंति भुजयारा' इति त्रयोविंशकादीनि स्थानानि बध्नन् त्रिंशत्कान्तानि बध्नाति । तथाहि--त्रयोविंशतिक बध्नन् पञ्चविंशतिकं २५ पडविंशतिंक २६ अष्टाविंशतिक २८ एकोनत्रिं m शत्कं २१ त्रिशकं ३० बध्नातीति पञ्च भुजाकाराः ur || । पञ्चविंशतिकं बध्नन पडविंशतिकं २६ अष्टा w . विंशतिक २८ एकोनत्रिंशत्कं २६ त्रिंशत्कं च बध्नातीति चत्वारो भुजाकाराः २८ । पविंशतिकं बध्नन् अष्टा विंशतिक २८ नवविंशतिक २१ त्रिंशत्कं च बनातीति त्रयो भुजाकाराः तिचा अजाका २१ । एवं पोडश भुजाकारा भवन्ति। अष्टाविंशतिकादीनि बनन् एकत्रिंशत्कान्तानि बध्नाति । तथाहि-अष्टाविंशतिकं बनिन् एकोनविंशकं २६ त्रिंशत्कं . ...... ३० एकत्रिंशत्कं ३१ च बध्नाति २८ २१ २६ .. । एकोनत्रिंशत्कं बनिन् त्रिंशत्कं ३० एकत्रिंशत्कं ३१ च बध्नाति ३० । त्रिंशत्कं बध्नन् एकत्रिंशकं बध्नाति ३० ॥२५८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy