SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पज्ञसंग्रह प्रकृतिक स्थानका बन्ध करता है । इस प्रकार दो अवक्तव्य भुजाकार बन्धस्थान होते हैं। इस प्रकार भुजाकार बीस, अल्पतर ग्यारह और अवक्तव्य दो; ये सर्व मिलाकर तैतीस अवस्थित बन्धस्थान होते हैं। अब नामकर्मके वन्धस्थान आदिका वर्णन करते हैं अट्ठ य बंधट्टाणा वावीस हवंति णामभुजयारा । इगिवीसं अप्पयरा अवट्ठिया होति छायाला ॥२५६॥ बंध० ८ । भुज २२ । अप्प० २१ । अव० ४६ । अथ नामकर्मणो बन्धस्थान-भुजाकाराऽल्पतराऽवस्थितबन्धभेदानाऽऽह-नामकर्मणोऽष्टौ बन्धस्थानानि भवन्ति । द्वाविंशतिभुजाकारबन्धाः २२ । एकविंशतिरल्पतरबन्धाः २१ । पटचत्वारिंशदवस्थितबन्धाश्च ४६ भवन्ति ॥२५६।। सा२२१२११४६ नामकर्मके प्रकृति-बन्धस्थान आठ होते हैं। भुजाकार बाईस, अल्पतर इक्कीस और अवस्थित बन्धस्थान छयालीस होते हैं ॥२५६।। प्रकृतिबन्धस्थान ८ । भुजाकार २२ । अल्पतर २१ । अवस्थित ४६ । तेवीसं पणुवीसं छव्वीसं अट्टवीसमुगुतीसं । तीसेकतीसमेयं बंधट्ठाणाणि णामस्स ॥२५७|| २३।२५।२६।२८।२६।३०॥३१॥३॥ कानि नाम्नः बन्धस्थानानि ? [ 'तेवीसं पणुवीसं' इत्यादि । त्रयोविंशतिक २३ पञ्चविंशतिकं २५ षडर्विशतिकं २६ अष्टाविंशतिकं २८ एकोनविंशतिकं २६ त्रिंशत्कं ३० एकत्रिंशत्कं ३१ एककं १ चैत्यष्टौ बन्धस्थानानि २३॥२५२६२८।२।३०।३१।। आद्यानि सप्त बन्धस्थानानि मिथ्यादृष्टयऽऽद्यपूर्वकरणपड़भागपर्यन्तं यथासम्भवं बध्यन्ते । एककं यशस्कीर्तित्वं १ उपशम-क्षपकश्रेण्योरपूर्वकरणसप्तमभागस्य प्रथमसमयं प्रारभ्य सूचमसाम्परायस्य चरमसमयपर्यन्तं बध्यते ॥२५७॥ तेईस, पच्चीस, छव्वीस, अट्टाईस, उनतीस, तीस, इकतीस और एक प्रकृतिक इस प्रकार ये आठ नामकर्मके बन्ध स्थान होते हैं ॥२५७॥ उनकी अंकसंदृष्टि इस प्रकार है- २३ २५ २६ २८ २९ ३० ३१ १। अब नामकर्मके भुजाकार बन्धस्थानोंका निरूपण करते हैं-- जसकित्ती बंधंतो अडवीसाई हु एक्कतीसंता । तेवीसाई बंधइ तीसंता हवंति भुजयारा ॥२५८॥ इगितीसंता बंधइ बंधतो अट्ठवीसाई । १ २३ २५ २६ २८ २९ ३० २८ २५ २६ २८ २९ ३० ३१ २९ २६ २८ २९ ३० ३१ भुजयारा जहा ३० २८ २९ ३० ३१ ३१ २६ ३० 1. सं० पञ्चसं० ४, १८६ । 2.४, १३६ । १. पटखं० जीव. चू० स्थान० सू०६०। गो० क० ५२१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy