SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह परघातोच्छ्रासद्वयं २ आतपोद्योती २ आयूंषि चत्वारि ४ तीर्थकरत्वं : आहारकद्विकं चेति एकादश प्रकृतयो निःप्रतिपक्षाः ११ भवन्ति । शेषा द्वाषष्ठिः प्रकृतयः अध्रुवाः ६२ ॥ २३८ ॥ १८४ परघात, उच्छ्रास, आतप, उद्योत, चारों आयु, तीर्थकर और आहारकद्विक, ये ग्यारह निष्प्रतिपक्ष अध्रुवबन्धी प्रकृतियाँ हैं ||२३८ || अब सप्रतिपक्ष अध्रुवबन्धी प्रकृतियोंको गिनाते हैं 'सादियरं वेयाविय हस्साइचउक्क पंच जाईओ । संठाणं संघयणं छच्छक चउक्क आणुपुव्वी य ॥ २३९ ॥ गइ चउ दोय सरीरं गोयं च य दोण्णि अंगबंगा य । दह जुयलाण तसाई गयणगइदुअं विसट्ठिपरिवत्ता ॥ २४० ॥ सप्पडिवक्खा ६२ । ता का इति चेदाह – साताऽसातद्वयं २ वेदास्त्रयः ३ हास्यरस्यरतिशोकचतुष्कं ४ एक-द्वि-त्रिचतु-पञ्चेन्द्रियजातिपञ्चकं ५ समचतुरस्त्रादिसंस्थान पटकं ६ वज्रवृषभनाराचसंहननादिषट्कं ६ नरकगत्याद्याऽऽनुपूर्वीचतुष्कं ४ नरकादिगतिचतुष्कं ४ औदारिक वैक्रियिकशरीरद्वयं २ नीचीच गोत्रद्वयं २ औदारिकवैक्रियिकशरीराङ्गोपाङ्गद्वयं २ त्रसद्वयं २ बादरद्वयं २ पर्याप्तद्वयं २ प्रत्येकद्वयं २ स्थिरद्वयं २ शुभद्वयं २ सुस्वरद्वयं २ आदेयद्वयं २ यशः कीर्त्तिद्वयं २ चेति दश- युगल - त्रसादिकं प्रशस्ता प्रशस्तगतिद्वयं २ इति द्वाषष्टिः परिवर्त्तिकाः । परावत्तिकाः सप्रतिपक्षाः ६२ । एकादश निःप्रतिपक्षाः । इत्येकीकृतानां त्रिसप्तत्यध्रुवाणां प्रकृतीनां ७३ सादिबन्धाऽध्रुवबन्धौ भवतः अत्र विशेषः -- साताऽसातद्वयं त्रिबन्धयुक्तं गोत्रद्वयं चतुर्बन्धयुक्तं चेति मूलप्रकृतिषु प्रोक्तमस्ति तेन ज्ञायत इति ॥ २३६- २४०॥ सातावेदनीय, असातावेदनीय, तीनों वेद, हास्यादि चार, जातियाँ पाँच, संस्थान छह, संहनन छह, आनुपूर्वी चार, गति चार, औदारिक और वैक्रियिक ये दो शरीर, तथा इन दोनोंके दो अंगोपांग, दो गोत्र, त्रसादि दश युगल और दो विहायोगति, ये बासठ सप्रतिपक्ष अध्रुवबन्धी प्रकृतियाँ हैं ।। २३६- २४०॥ अब मूल प्रकृतिस्थान और भुजाकारादिला निरूपण करते हैं [मूलगा० ३६] चत्तारि पय डिठाणाणि तिष्णि भुजगार अप्पयराणि । मूलपयडी एवं अवडिओ चउसु णायव्वों ॥२४१॥ मूलप्रकृतिषु सामान्यबन्धस्थानानि अष्टकं ८ सप्तकं ७ षट्कं ६ एककं १ इति चत्वारि ८७६|१| मिथ्यात्वाऽऽद्यप्रमत्तान्ता अष्टौ कर्माणि बध्नन्ति । ततः अपूर्वकरणानिवृत्तिकरणौ आयुर्विना सप्त कर्माणि बध्नतः ७ । सूक्ष्मसाम्परायः पट् कर्माणि बध्नाति ६ । उपशान्तः एकं सातं बध्नाति १ । एतेषां च १ ६७ ६७८ सातं कर्म बध्या सूक्ष्म उपशमश्रेण्याऽवतरणे भुजाकारबन्धास्त्रयः साम्परायं गतः सन् आयुर्मोहद्वयं विना षट् कर्माणि बध्नाति ६ । सूक्ष्मसाम्परायो मुनिः कर्मषट्कं बध्वा अनिवृत्तिकरणमपूर्वकरणं च समागतः सन् आयुनिंना सप्त कर्माणि बध्नाति ७। तत्र कर्मसप्तकं बध्वा अप्रमत्तप्रमत्त-देशसंयताऽसंयत- सास्वादन - मिध्यात्वगुणान् प्राप्तः सन् अष्टौ कर्माणि बध्नाति । मिश्र आयुर्विना । तद्यथा — उपशान्तो मुनिः एकं Jain Education International 1. सं० पञ्चसं० ४, १११-११२ । 2 . ४, ११३ । १. शतक० ४२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy