SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ शतक १७६ उपर्युक्त उद्धरण में तो स्पष्टरूपसे कहा गया है कि उपशान्त मोहगुणस्थानवाला जीव अपने सर्वकालमें पाँचों ही कमकी उदीरणा करता है । किन्तु प्राकृत पंचसंग्रहके संस्कृत टीकाकार श्रीसुमतिकीर्त्तिने गाथोक्त 'अकसाई' पदका अर्थ 'द्वौ उपशान्त क्षीणकषायौ' कह कर उपशान्तकषाय और क्षीणकषाय किया है, जैसा कि उक्त गाथा के नीचे दी गई संस्कृत टीकासे स्पष्ट है । इतना ही नहीं; प्रत्युत संस्कृतटीकाके नीचे जो अंकदृष्टि दी गई है, उसमें दिये गये अंकोंसे भी उन्होंने अपने उपर्युक्त अर्थकी पुष्टि की है । संस्कृत टीकाकार द्वारा किया गया यह अर्थ विचारणीय है, क्योंकि किसी भी अन्य आधारसे उसकी पुष्टि नहीं होती है । [ मूलगा० ३२] अट्ठविहमणुदीरंतो अणुहवइ चउव्विहं गुणविसालो । इरियावहं ण बंध आसण्णपुरकडो दिट्ठो ॥२२७|| अथैकस्मिन् जीवे बन्धोदयोदीरणात्रिकं [ गाथा-] पञ्चकेनाऽऽह-अहमदीरंतो अणुवइ चव्विहं गुणविसालो । इरियावहं ण बंधइ आसण्णपुरक्कमो दिट्टो ||२६|| आसन्नः पराक्रमो यस्य स आसन्नपराक्रमः, पञ्चलध्वत्तरपठनकालस्य मध्ये अघातिचतुष्ककर्मशत्रुविध्वंसनात् चतुर्दशगुणस्थानवर्ती अयोगिकेवली ईर्यापथं सातावेदनीयं कर्म न बध्नाति, ज्ञानावरणाद्यष्टविधं कर्म अनुदीरयन् उदीरणामकुर्वन् चतुर्विधं वेद्याऽऽयुर्नाम - गोत्रादातिकर्मचतुष्कं अनुभवति उदयरूपेण भुङ्क्ते । स कथम्भूतः ? गुणैश्चतुरशीतिलक्षैविशालः विस्तीर्णः आसन्नपराक्रमः एवम्भूतो दृष्टः कथितः ॥२२७॥ गुणविशाल अर्थात् चौरासी लाख उत्तर गुणोंका स्वामी अयोगी जिन आठों कर्मों में से किसी भी कर्मकी उदीरणा नहीं करते हुए भी चारों ही अघातिया कर्मोंका वेदन करते हैं । तथा योगका अभाव होनेसे वे ईर्यापथका भी बन्ध नहीं करते हैं, क्योंकि उनका मोक्ष अतिसन्निकट है ॥२२७॥ [ मूलगा ० ३३ ] ' इरियावहमाउत्ता चत्तारि वि सन चैव वेयंति । उदीरंति दोणि पंच य संसारगदम्हि भय णिज्जं ॥२२८ || सयोगकेवलीत्यध्याहार्यम् । ईर्यापथं कर्म सातावेदनीयं आयत्तं बध्नन् चत्वार्यघातिकर्माणि वेदयति उदयति उदयरूपेण भुङ्क्ते । द्वे नाम- गोत्रे कर्मणी उदीरयति । संसारगते इति क्षीणकषाये उपशान्ते च 1. सं० पञ्चसं० ४, ६२ । १. शतक० ३४ । 'आसन्ने' त्यादि - इह 'सन्' पदेन मोक्ष उच्यते, तस्यैव वस्तुवृत्या सत्वात् । संसारावस्थाविशेषा हि सर्वे कर्ममलपटलाच्छादितत्वात्, स्वरूपाला भरूपत्वात्, आसन्नः जीवानां वस्तुतोऽ सन्त एव । मोक्षपर्यायस्तु कर्ममलपटल विनिर्मुक्तत्वात्, स्वरूपलाभरूपत्वात् सन् उच्यते । ततश्च 'पुरक्खडो' इत्युकारस्यालाक्षणिकत्वादासन्नः पुरस्कृतोऽप्रीकृतः सन् मोक्षो येन स आसन्नपुरस्कृतः सन् । इदमुक्तं भवति आसन्नमोक्षस्त्वयोगिकेवली भबन्धकोऽनुदीरयंश्चतुर्विधं वेदयतीति गाथार्थः । शतकप्रकरण गा० ३३ टीका । अजोगिरियावहियं सायावेयं पि नेव बंधेछ । आसन्न नियडवत्ती पुरक्खडो सम्मुहो य कओ ॥ संतो मोक्खो जेणं सो भासन्नपुरक्खडो संतो । वुञ्च्चइ पुरक्खडो इह सद्दे ओ (उ) लक्खणविहीणो ।। -शतक० भाष्यगा० ६६-७० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy