SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ शतक इंदियओ काओ कोहाई विण्णि एयवेदो य । साइदुयं एवं जोगो अड्ड य हवंति ते देसे ॥१८२॥ ३।१।२।१।२।१। एदे मिलिया में पष्णामिन्द्रियाणां मध्ये एकतमेन्द्रियप्रत्ययः १ । श्रसवधं विना पञ्चानां कायानां मध्ये एकत्तमकायविराधका संयमप्रत्ययः १ । अनन्तानुबन्ध्यप्रत्याख्यानरहितानां चतुणां कषायाणां मध्ये अन्यतमक्रोधादिद्वयप्रत्ययः २ । त्रयाणां वेदानां मध्ये एकतमवेदप्रत्ययः १ | हास्य र तियुग्मार तिशोकयुग्मयोर्मध्ये एकतमयुग्मं २ | सत्यादिमनोवचनौदारिकयोगानां नवानां मध्ये एकतमयोगोदयः १ ॥ १८१ ॥ देशसंयत में इन्द्रिय एक, काय एक, प्रत्याख्यानावरण और संज्वलन - सम्बन्धी क्रोधादि कषाय दो, वेद एक, हास्यादि युगल एक और योग एक; ये आठ बन्ध- प्रत्यय होते हैं ॥। १८१ ॥ एदेसिं च भंगा - ६|५|४|३२|६ एदे अण्णोष्णगुणिदा ६४८० | ||२||२|| एकीकृताः = प्रत्ययाः जघन्याः इन्द्रियषट्क ६ कायपञ्च ५ कषायचतुष्क ४ वेदत्रय ३ हास्यादियुग्म २ सत्यादियोगनवकभंगाः ६।५।४।३।२६ । एते परस्परेण गुणिताः देशसंयमजघन्याष्टकस्य प्रत्ययविकल्पाः ६४८० भवन्ति । एवं सर्वत्रापि ज्ञेयम् । देशसंयतमें सर्वजघन्य आठ बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैं— ६|५|४|३|२| इनका परस्पर गुणा करने पर ६४८० भङ्ग होते हैं। इनकी अंकसंदृष्टि इस प्रकार है - १ + १+२+१+२+१=८। देशसंयत के नौ बन्ध-प्रत्यय-सम्बन्धी भङ्गों को निकालने के लिए कूट- रचना इस प्रकार है Jain Education International इंदिय दोणि थ काया कोहाई दोणि एयवेदो य । हस्साइदुयं एयं जोगो णव होंति ते देसे ॥१८२॥ १।२।२|१| २|१| एदे मिलिया 8 । ६|१०|४|३|२६ ६|५|४|३|२|२६ १।२।२१।२।१ एकीकृताः नव प्रत्ययाः । एतेषा भंगाः ६।१०।४।३।२।६ । एते भन्योन्यगुणिताः १२६६० भंगाः स्युः ॥ १८२ ॥ अथवा इन्द्रिय एक काय दो, क्रोधादि कषाय दो, वेद एक, हास्यादि युगल एक और योग ये नौ बन्ध-प्रत्यय होते हैं ॥ १८२ ॥ एक; इनकी अंकसंदृष्टि इस प्रकार है - १+२+२+१+२+१=} इंदियमेओ काओ कोहाई दोणि एयवेदो य । हस्साइदुयं एयं भयदुय एयं च एयजोगो य ॥१८३॥ |१|१२।१।२1१1१ एदे मिलिया । १।१।२।१।२।१।१ एकीकृताः ६ प्रत्ययाः । एतेषां भंगाः ६|५|४ | ३ |२२/१ परस्परेण गुणिताः १२१६० ॥ १८३॥ अथवा इन्द्रिय एक, काय एक, क्रोधादि कषाय दो, वेद एक, हास्यादि युगल एक, भयद्विकमेंसे एक और योग एक; ये नौ बन्ध-प्रत्यय होते हैं ॥१८३॥ इनकी अंकसंदृष्टि इस प्रकार है- १ + १+२+१+२+१+१=६। एदेसिं च भंगा एए दो वि मेलिए संति एए अण्णोष्णगुणिया = १२६६० = १२६६० = २५६२० १५७ For Private का० भ० ० ง 33 २ 9 Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy