SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५६ पञ्चसंग्रह इगि दुग तिग संजोए देसजयम्मि चउ पंच संजोए । पंचेव दस य दसगं पंच य एक्कं भवंति गुणयारा ॥१८॥ ५/१०।१०।५।। . अथ देशसंयतगणस्थाने जघन्य-मध्यमोत्कृष्टान् अष्टकनवकादि-चतुर्दशकान्तप्रत्ययभेदान् गाथाषोडशकेनाऽऽह-[ 'इगि दुग तिग संजोए' इत्यादि । ] ५।१०।१०।५।१ । पनादीन् एकपर्वतान् अवान् संस्थाप्य ५ ४ ३ २ १... तदधो हारान् एकादीन् एकोत्तरान् संस्थाप्य . अत्र प्रथमहारेण १ स्वांशे ५ भक्त लब्धं प्रत्येकभंगाः ५ । पुनः परस्पराहतपञ्चचतुरंशोऽन्योन्यहत २० तदेक-द्विकहारेण भक्त लब्धं द्विसंयोगभंगाः दश १० । पुनः परस्पराहत-तद्विंशतिः २० अंशे तथाकृतद्वि २ त्रि ३ हारेण भक्त लब्धं त्रिसंयोगा दश १०। पुनस्तथाकृतषष्टिद्वय शे तथाकृत १२० षट्चतुर्हारेण २४ भक्त लब्धं चतुःसंयोगाः पञ्च ५। पुनस्तथाकृतविंशत्यधिकशतेकांशे १२० तथाकृत-चतुर्विशति-पञ्चहारेण १२० भक्ते लब्धं पञ्चसंयोग एकः १। ५।१०।१०।। ५।१ मिलित्वा ३१ देशसंयमे गुणकाराः ५ १० १० ५ ११ .. २ ३ ४ ५. तद्यधाएक-द्विक-त्रिकसंयोगे चतुः-पञ्चसंयोगे च एककायसंयोगे एकैककायहिंसका भंगाः पञ्च ५। द्विकायसंयोगे द्विकायहिंसकाः दश १० । त्रिकायसंयोगे त्रिकायहिंसका भंगाः दश १० । चतुः-कायसंयोगे चतुःकायहिंसका भंगाः पञ्च ५। पञ्चसंयोगे तु युगपत्पञ्चकायहिंसको भंग एकः ।। एकैककायहिंसका भंगाः ५-पृथ्वी १ अप् १ तेज १ वायु १ वनस्पति १ । एवं एकैककायविराधनायाम् ५। द्विकायहिंसका भंगाः १०- पृथ्वी पृथ्वी पृथ्वी पृथ्वी अप अप अप तेज तेज वात अप तेज वात वन. तेज वात वन० वात वन० वन० त्रिकायहिंसका भंगाः १० पृथ्वी पृथ्वी पृथ्वी पृथ्वी पृथ्वी पृथ्वी अप अप अप तेज अप अप अप तेज तेज वात तेज तेज बात वात तेज वात वन० वात वन० वन० वात वन० वन० वन० पृथ्वी पृथ्वी पृथ्वी पृथ्वी अप् चतुःकायहिंसकाभंगाः५-अप अप अप तेज तेज तेज तेज वात वात वात वात वन० वन. वन० वन. पञ्चकायहिंसको भंगः १ एकः-पृथ्वी अप् तेज वात वन० युगपद्वारं हिनस्ति । एवं [५+१०+१०+५+१] ३१ भंगाः ॥१८॥ अब देशसंयतगुणस्थानमें सम्भव उत्तरप्रत्यय-सम्बन्धी भङ्गोंका निरूपण करते हैं देशसंयतगुणस्थानमें संभव भङ्गोंको निकालनेके लिए एक संयोगीका गुणकार पांच, द्विसंयोगीका गुणकार दश, त्रिसंयोगीका गुणकार दश, चतःसंयोगीका गुणकार पाँच और पंचसंयोगीका गुणकार एक है ॥१०।। इनकी अंकसंदृष्टि इस प्रकार है-१।१०।१०।५।१। का० भ० देशसंयतके आठ बन्ध-प्रत्यय सम्बन्धी भङ्गोंको निकालनेके लिए कूट-रचना इस प्रकार है 1. सं० पञ्चसं० ४, ६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy