SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ शतक इस प्रकार पन्द्रह बन्ध-प्रत्यय-सम्बन्धी सर्व भङ्ग १३४४० होते हैं । असंयतसम्यग्दृष्टिके सोलह बन्ध-प्रत्यय-सम्बन्धी भङ्गको निकालने के लिए बीजभूत कूटकी रचना इस प्रकार है- एदेसिं भंगा २४|११२११ २४।२।२।२ २४।३।२।१० अविरत सम्यग्दृष्टिगुणस्थाने सहस्र-त्रिशतषष्टिः ४२३३६० भवन्ति । दश ग्यारह बारह तेरह चौदह Jain Education International सव्वे वि मेलिए संति— १।६।३।१।२।२।१ एकीकृताः १६ प्रत्ययाः । एतेषां भंगाः ६।३।४ । गुणिताः २४ । पुंवेद ११२ । औ०मि० १ परस्परं गुणिताः ४८ ॥ २४।२।२।२ परस्परं गुणिताः ६६२ । ६।१।४।३।२।१० परस्परं गुणिताः १४४० । सर्वे पोडशप्रत्ययानां प्रत्ययविकल्पाः १६८० भवन्ति । = ४८ असं गुणस्थान में सोलह बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैंएक वेद और एक योगकी अपेक्षा -- ६ x १ x ४ ( = २४ ) × १x२×१ दो वेद और दो योगोंकी अपेक्षा - ६ x १ x ४ ( = २४ ) × २×२x२ तीन वेद और दश योगोंकी अपेक्षा - ६ x १ x ४ ( = २४ ) × ३ × २× १० सर्व भङ्गों का जोड़ इस प्रकार सोलह बन्ध-प्रत्यय-सम्बन्धी सर्व भङ्ग १६८० होते हैं । अविरदस्स सव्वेवि भङ्गा--४२३३६० पन्द्रह सोलह 27 33 "" इत्यविरतगुणस्थानस्य भंगाः समाप्ताः । इस प्रकार असंयतगुणस्थानमें नौसे लेकर सोलह बन्ध-प्रत्ययों तक के सर्व भङ्गोंका प्रमाण ४२३३६० होता है । जिसका विवरण इस प्रकार है नौ बन्ध-प्रत्यय-सम्बन्धी भङ्ग ---१००८५० ४५३६० ६४०८० ११७६०० एए अण्णोष्णगुणिदा एए अण्णोष्णगुणिदा एए अण्णोष्णगुणिदा "" 22 33 33 "" "" अविरदगुणद्वाणस्स भंगा समत्ता । नवादि षोडशान्तप्रत्ययानामुत्तरोत्तर प्रत्यय विकल्पाश्चतुर्लक्ष-त्रयोविंशति "" ६४०८०. ४७०४० १३४४० १६८० 33 "" असंयत सम्यग्दृष्टि के सर्व बन्ध-प्रत्ययों के भङ्गोंका जोड़ ४२३३६० होता है । इस प्रकार असंयतगुणस्थानके भङ्गका विवरण समाप्त हुआ । "" "" "" 33 "" "" =85 =१६२ = १४४० = १६८० "" .का० भ० ६ २ "" "" For Private & Personal Use Only १५५ = १६२ = १४४० १६८० www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy