SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १५२ पञ्चसंग्रह मिश्रोक्ताः १।४।३।१।२।१ एकीकृताः १२ । एतेषां भंगाः ६।१५।४। पु० ११२ औ० मि० १ परस्परं गुणिताः ७२० भंगाः । ६।१५।४।२।२।२ इन्द्रियषट्-कायभेदपञ्चदशक-कषायचतुष्केण गुणिताः ३६० । नपुसक-पुवेदाभ्यां २ गुणिताः ७२० । एते युग्मेन २ गुणिताः १४४० । वक्रियिकमिश्र-कार्मणयोगाभ्यां २ गुणिताः २८८० । ६।१५।४ वेद ३।२।१० । एते परस्परेण गुणिताः २५६०० । त्रिवेद-दशयोगाश्रिता विकल्पा एते मिश्रोक्ताः १००८०० । मिश्रोक्ताः १।३।३।१०।१ एकीकृताः १२ । एतेषां भंगाः ६।२०।४ । पुवेद ११२१२ औ० मि. १ । इन्द्रियषट्क ६ कायविराधनाभेदविंशतिः २० कषायचतुष्केण ४ गुणिताः ४८० । पुवेदेन १ गुणितास्त एव ४८० । हास्यादि २ भययुग्म २ गुणिताः १६० । औदारिकमिश्रण १ गुणिताश्च १९२० । इन्द्रियषट्कायविराधना २० कषायै ४ गुंणिताः ४८० । पु. नपुसको २।२।२। वै० मि० का० २ परस्परेण गुणिता: ७६००। ४८० । वै० ३१२।१० परस्परं गुणिताः ५७६००। ३६०१२।२।४ गुणिताः २८८० । ३६० । वेद ३ । २।१० गुणिताः २१६०० । सर्वे द्वादशप्रत्ययानां भंगाः ११७६०० । असंयतगुणस्थानमें बारह बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैंएक वेद और एक योगकी अपेक्षा-६४१५४४(=३६०)x१४२४१-७२० और दो योगोंकी अपेक्षा-६४१५४४ (=३६०)x२x२x२=२८८० एक वेद और एक योगको अपेक्षा-१-२०x४(=४८०)xx२x२x१ = १६२० दो वेद और दो योगोंको अपक्षा-६x२०x४ (3४८०)x२x२x२x२=७६८० एक वेद और एक योगकी अपेक्षा-६४१५४४ (= D३६०)x१४२४१ = ^XX१- ७२० दो वेद और दो योगोंकी अपेक्षा-६४१५४४ (= ३६०)x२x२x२= २८८० तीनों वेद और दश योगोंकी अपेक्षा तीनों प्रकारोंसे उत्पन्न भङ्ग- २१६००+५७६००+ २१६०० = १०८००० सर्व भंगोंका जोड़ ११७६०० होता है। इस प्रकार बारह बन्ध-प्रत्यय-सम्बन्धी सर्व भंग ११७६०० होते हैं। का० भ० असंयतसम्यग्दृष्टिके तेरह बन्ध-प्रत्यय-सम्बन्धी भंगोंको ५ . निकालनेके लिए बीजभूत कुटकी रचना इस प्रकार है . . टो . ( ३) एदेसिं भंगा १४४।२। १४४२२२ ३६०।१२।२।१ ३६०१२।२।२।२ ४८०२ ४८०२।२।२ एए अण्णोणगुणिदा= २८८ एए अण्णोण्णगुणिदा= ११५२ एए अण्णोण्णगुणिदा= १४४० एए अण्णोष्णगुणिदा= ५७६० एए अण्णोण्णगुणिदा= १६० एए अण्णोण्णगुणिदा= ३८४० D८०६४० =8४०८० सब्वे वि मेलिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy