SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ शतक १५३ ११५।३।१२।१ एकीकृताः १३ । भंगाः ६।६।४ गु० १४४ । पुंवेद । हास्यादि २ भौ० मि० १ । एवं २८८। १४४ नपुंसक-पुंवेदौ २।२ । वैक्रियिकमिश्र- कार्मणद्वयं २ गुणिताः ११५२ एतेषां भंगाः । ६।१५।४ गुणिताः ३६०। पुंवेदेन १२॥२ वैक्रियिकमिश्रेण १ परस्परेण गुणिताः १४४० । ३६० । पुंवेद-नपुंसकाभ्यां २।२।२ वैक्रियिकमिश्र-कार्मणाभ्यां २ परस्परं गुणिताः ५७६० । ६।२०।४ गुणिताः ४८० । पुंवेदः १२ औदारिकमिश्रं १ परस्परं गुणिता: ६६० । ४८० । वेद २।२।२ परस्परेण गुणिताः ३८४० । मिश्रोक्तत्रिवेद-दशयोगप्रत्ययविकल्पाः पूर्वोक्ताः १४४ वे० ३ हा०२ यो०१०गुणिताः ८६४० । पूर्वोक्ताः ३६० । वे० ३ हा० २ भ० २ यो० १० गुणिताः ४३२०० । पूर्वोक्ताः ४८० वे० ३ हा० २ यो० १० गुणिताः २८८०० । यो मीलिताः ८०६४० । सर्वे मालिताः त्रयोदशप्रत्ययानां विकल्पाः १४०८० । असंयतगुणस्थानमें तेरह बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैंएक वेद और एक योगकी अपेक्षा-६४६४४ (= १४४)४१४२४१ = २८८ दो वेद और दो योगोंकी अपेक्षा-६४६४४ (= १४४)x२x२४२ =११५२ एक वेद और एक योगकी अपेक्षा-६४ १५ x ४ (= ३६०) ४१४२४२४१ = १४४० दो वेद और दो योगोंकी अपेक्षा--६४१५४४ (=३६०)x२x२x२x२ =५७६० एक वेद और एक योगकी अपेक्षा-६x२०४४ (= ४८०)४१४२४१ = ६६० 'दो वेद और दो योगोंकी अपेक्षा-६४ २०४४ (= ४८०)x२x२x२ =३८४० तीनों वेद और दश योगोंकी अपेक्षा तीनों प्रकारोंसे उत्पन्न भङ्ग- ८६४०+ ४३२०० + २८८०० . =८०६४० सर्व भङ्गोंका जोड़ ६४०८० इस प्रकार तेरह बन्ध-प्रत्यय-सम्बन्धी सर्व भङ्ग ६४०८० होते हैं। का० भ० असंयतसम्यग्दृष्टिके चौदह बन्ध-प्रत्यय-सम्बन्धी भङ्गोंको निकालनेके लिए बीजभूत कूटकी रचना इस प्रकार है-- W००० एदेसिं भंगा-- २४।१।२।१ एए अण्णोण्णगणिदा: ४८ २४।२।२।२ एए अगणोण्णगुणिदा= १६२ १४४।१२।२।१ एए अण्णोपण गुणिदा%3 ५७६ १४४।२।२।२।२ एए अण्णोण्णगुणिदा= २३०४ ३६०११।२।१ एए अण्णोण्णगनिदा= ७२० ३६०।२।२।२ एए अण्णोण्णगुणिवा = २८८० एए भंगा-- =५०३२० सब्वे वि मेलिए संति-- =४७०४० १।६।३।१२।१ एकीकृताः १४ । एतेषां भंगाः ६११।४।१२ औ० १ परस्परगणिताः ४८ । २४ । पुनपुंसको २।२।२ परस्परगुणिताः १६२ । ६।६।४।१।२१२ औदारिकमिश्रं १ परस्परं गणिताः ५७६ । ६।६।४।२।२।२ अन्योन्यगुणिताः २३०४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy