SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शतक ५१ एदेसिं भंगा-- ४८०1११२१ एदे अण्णोण्णगुणिदा- १६० ४८०॥२॥२२ एदे अण्णोण्णगुणिदा- ३८४० ३६०।१२।२।१ एदे भण्णोण्णगुणिदा= १४४० ३६०।२। २ एदे अण्णोण्णगुणिदा- ५७६० १४४।१।२।१ एदे अण्णोष्णगुणिदा= २८८ १४४।२।१२ एदे अण्णोण्णगुणिदा= ११५२ सव्वे वि मेलिए संति =६४००० १।३।३।१।२।१ एकीकृताः ११। एतेषां भंगा: ६।२०।४। पुंवेद । हास्यादियुग्म २ औ० मि ? परस्परगुणिताः ६६० । १।३।३।१।२।१ एकीकृताः ११ । एतेषां भंगाः ६।२०।४। गुणिताः ४८० । नपुंसक-वेदाभ्यां २ गुणिताः ६६० । युग्मेन गुणिताः १९२० । वैक्रियिकगिश्र-कार्मणाभ्यां २ गुणिताः ३८४० । १।३।३।१२।१ एकीकृताः ११ । भेदाः ६।२०।४।३।२ यो०१० । परस्परं गुणिताः २८८०० । १।२।३।१२।१।१ एकीकृताः ११ । एतेषां भंगाः ६।१५।४।१।२।२।। परस्परं गुणिताः १४४० । १॥२॥३।१।२।१।१ एकीकृताः ११ । एतेषां भंगाः ६।१५।४।२।२।२।२ परस्परेण गुणिताः ५७६० भंगाः ६।१५।४ वे० ३।२।२११० परस्परेण गुणिताः ४३२०० । १४४ पुंवेदः १२ । औ० मि० १ परस्परं गुणिता: २८८ । १४४ पुं-नपुसको २२ वै० मि. का. २ गुणिता: ११५२ । १४४ वेद ३ हास्यादि २ भय २ योगा: १० परस्परेण गुणिताः ८६४० । एकादशप्रत्ययानां भंगाः सर्वे १४०८० भवन्ति । असंयतगुणस्थानमें ग्यारह बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैं(१) एक वेद और एक योगकी अपेक्षा-६x२०४४ (-४८०)x१४२४१ =६६० ''दो वेद और दो योगोंकी अपेक्षा-६४२०x४ (-४८०)x२x२x२ वेद और एक योगकी अपेक्षा-६४१५४४(=३६०)xx२x२x१ =१४४० दो वेद और दो योगोंकी अपेक्षा-६४१५४४(=३६०)x२x२x२x२ =५७६० एक वेद और एक योगकी अपेक्षा-६x६x४(=१४४)४१४२४१ = २८८ 'दो वेद और एक योगकी अपेक्षा-६४६४४(=१४४)२x२x२ = ११५२ तीनों वेद और दश योगोंकी अपेक्षा तीनों प्रकारोंसे उत्पन्न भङ्ग२८८००+ ४३२००+८६४० =८०६४० सर्व भङ्गोंका जोड़ ६४०८० इस प्रकार ग्यारह बन्ध-प्रत्यय-सम्बन्धी सर्व भङ्ग ६४०८० होते हैं। का. असंयतसम्यग्दृष्टिके बारह बन्ध-प्रत्यय-सम्बन्धी भङ्गोंको निकालनेके लिए बीजभूत कूटकी रचना इस प्रकार है २२ एदेसि भंगा- ३६०१२ एए अण्णोष्णगुणिदा= ३६०।२।२।२ एए अण्णोण्णगुणिदा = २८८० ४००।१२।२११ एए अण्णोण्णगुणिदा = १९२० ४८०२।२।२।२ एए अण्णोण्णगुणिदा= ०६८० ३६०1१।२।१ एए अण्णोष्णगुणिदा = ३६०।२।२१२ एए अपणोण्णगुणिदा = २८८० = १००८०० सव्वे वि मिलिया संति ७२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy