SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १५० पञ्चसंग्रह असंयतसम्यग्दृष्टिके दश बन्ध-प्रत्यय-सम्बन्धी भङ्गोंको का० भ० निकालनेके लिए बीजभूत कूटकी रचना इस प्रकार है एदेसिं भंगा- ३६०1१२७ एदे अण्णोण्णगुणिदा= ७२० ३६०२।२।२ एदे अण्णोण्णगुणिदा3 २८८० १४४।१।२।२।१ एदे अण्णोगगुणिदा= ५७६ १४४ाराशर एदे अण्णोष्णगुणिदा= २३०४ दसयोग-तिवेद-भंगा = ३८८८० सव्वे वि मेलिए संति =४५३६० मिश्रोक्ताः १।२।३।१।२।१ एकीकृताः १० । एतेषां भंगाः ६।१५।४ पुवेद १ हास्यादियुग्म २ औदारिकमिश्रकाययोगैः परस्परगुणिताः ३६० । एते पुंवेदेन गुणितास्त एव ३६० । हास्यादियुग्मेन २ गुणिताः ७२० । एते औदारिकमिश्रेण ५ गुणितास्त एव ७२० । १।२।३।१२।१ एकीकृताः १०। [एतेषां भंगाः] ६११५१४।२।२ परस्परेण गुणिताः ३६० । पुंवेद-नपुंसकवेदाभ्यां २ गुणिता: ७२० । हास्यादियुग्मेन २ गुणितास्ते १४४० । एते वैक्रियिकमिश्र-कामणाभ्यां २ गुणिताः २८८० । ११।३।१२।१ एकीकृताः १० । एतेषां भंगाः ६।१५।४।३।२।१० परस्परगुणिताः २१६००। मिश्रोताः १।२।३।१।२। एकीकृताः १० । एतेषां भंगाः ६।६।४ । पुवेदः १ हास्यादियुग्मं २ भययुग्मं २ औदारिकमिश्रं १ परस्परगुणिताः ५७६ । ।।३।१२।१ एकीकृताः १०। भंगा: ६।६।४।२।२।२।२ । परस्परेण गुणिताः १४४ । पुवेदनपुंसकवेदाभ्यां द्वाभ्यां २ गुणिता: २८८ । एते हास्यादियुग्मेन २ गुणिताः ५७६ । भययुग्मेन २ गुणिताः ११५२ । एते वैक्रियिकमिश्र-कार्मणाभ्यां २ गुणिता: २३०४ । १११।३।१।२।१११ एकीकृताः १. भेदाः। ६।६।४।३।२।२ । यो०१० परस्परं गुणिताः १७२८० । दशप्रत्ययानां भंगाः सर्वे मिलिताः ४५३६० सन्ति । असंयतगुणस्थानमें दश बन्ध-प्रत्यय-सम्बन्धी भङ्ग इस प्रकार उत्पन्न होते हैं एक वेद और एक योगकी अपेक्षा ६४१५४४ ( = ३६०)x१४२४१ = ७२० 'दो वेद और एक योगकी अपेक्षा ६४१५४४ (= ३६०)x२x२x२= २२८० एक वेद और एक योगकी अपेक्षा ६x६x४ (= १४४)४१x२x२x१=५७६ दो वेद और दो योगोंकी अपेक्षा ६४ ६४४ (=१४४)x२x२x२x२=२३०४ । तीनों वेद और दश योगों की अपेक्षा दोनों प्रकारोंसे उत्पन्न भङ्ग २१६०० + १७२८० = ३८८८० होते हैं। उपर्युक्त सर्व भङ्गोंका जोड़ ४५३६० होता है। इस प्रकार दशबन्ध-प्रत्यय-सम्बन्धी सर्व भङ्ग ४५३६० होते हैं। का० भ० असंयतसम्यग्दृष्टिके ग्यारह बन्धप्रत्यय-सम्बन्धी भङ्गोंको ३ . निकालनेके लिए बीजभूत कूटको रचना इस प्रकार है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy