SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शतक १२७ मिच्छक्खं चउकाया कोहाइचउक एयवेदो य । हस्सादिदुयं एयं भयदुय एयं च x होंति जोगो य ।।१२।। ११।४।४।१।२।११। एदे मिलिया १५ । १।१।४।४।१२।११। एकीकृताः १५ प्रत्ययाः। एतेषां विकल्पाः ५।६।१५।४।३।२।२।१३ । एते परस्परेण गुणिताः २८०८०० भवन्ति ॥१२॥ __ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय चार, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भयद्विकमेंसे एक और योग एक; इस प्रकार पन्द्रह बन्ध-प्रत्यय होते हैं ।।१२८॥ इनकी अंकसंदृष्टि इस प्रकार है-१+१+४+४+१+२+१+ १ = १५ । मिच्छक्खं चउकाया कोहाई तिणि एयवेदो य । हस्सादिदुयं एवं भयजुयलं एयजोगो य ॥१२॥ ११।४।३।१।२।२।। एदे मिलिया १५ । १।१।४।३।१२।२।। एकीकृताः १५ प्रत्ययाः । एतेषां भङ्गाः ५।६।१५।४।३।२।२।१०। एते भन्योन्याभ्यस्ता: १०८००० ॥१२॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय चार, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भययुगल और एक योग; इस प्रकार पन्द्रह बन्ध-प्रत्यय होते हैं ॥१२६।। इनकी अंकसंदृष्टि इस प्रकार है-१+१+४+३+१+२+२+ १ = १५ । मिच्छत्तक्ख तिकाया कोहाइचउक एयवेदो य । हस्साइदुअं एयं भयजुयलं एयजोगो य ॥१३०॥ ११३।४।१।२।२।१।एदे मिलिया १५ । ११॥३॥४१२॥२११ एकीकृताः १५ प्रत्ययाः। एतेषां भङ्गा: ५।६।२०।४।३।२।२।१३। एते अन्योन्यगुणिता: १८७२०० ॥१३०॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय तीन, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भययुगल और एक योग; इस प्रकार पन्द्रह बन्ध-प्रत्यय होते है ॥१ इनकी अंकसंदृष्टि इस प्रकार है-१+१+३+४+१+२+२+१ = १५ । एदेसिं च भंगा-५।६।१।४।३।२।१० एदे अण्णोण्णगुणिदा= ७२०० ५।६।६।४।३।२।१३ एदे अण्णोण्णगुणिदा= ५६१६० ५।६।६।४।३।२।२।१० एदे अण्णोण्णगुणिदा= ८६४०० ५।६।१५।४।३।२।२।१३ एदे अण्णोण्णगुणिदा=२८०८०० ५।६।१५।४।३।२।१० एदे अण्णोण्णगुणिदा = १०८००० ५।६।२०।४।३।२।१३ एदे अपणोप, गुणिदा = १८७२०० एदे सव्वे मिलिया = ७२५७६० एते पड़ राशयो मीलिताः ७२००+५६१६०+८६४००+२५०८००+१०८०००+१८७२०० = ७२५७६० पञ्चदशप्रत्ययानामुत्तरोत्तरविकल्पाः स्युः । इन उपर्युक्त पन्द्रह बन्ध-प्रत्ययोंके छहों प्रकारोंके भङ्ग इस प्रकार हैंप्रथम प्रकार-५।६।१।४।३।२।१० इनका परस्पर गुणा करनेपर ७२०० भङ्ग होते हैं। द्वितीय प्रकार-५।६।६।४।३।२।१३ इनका परस्पर गुणा करनेपर ५६१६० भङ्ग होते हैं। x ब अयजुयलं एय जोगो य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy