SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १२६ पञ्चसंग्रह चतुर्थ प्रकार – ५|६|२०|४|३|२२|१३ इनका परस्पर गुणा करनेपर ३७४४०० भङ्ग होते हैं । पंचम प्रकार—५|६|२०|४ | ३ |२| १० इनका परस्पर गुणा करनेपर १४४००० भङ्ग होते हैं । षष्ठ प्रकार—५।६।१५।४।३।२।१३ इनका परस्पर गुणा करनेपर १४०४०० भङ्ग होते हैं । उक्त सर्वं भङ्गोंका जोड़१०५८४०० यह सब चौदह बन्ध प्रत्यय-सम्बन्धी भङ्गोंका प्रमाण जानना चाहिए । का० ६ ५ ५ ४ ४ ३ मिथ्यादृष्टिके आगे बतलाये जानेवाले पन्द्रह बन्ध-प्रत्ययसम्बन्धी भङ्गोंको निकालनेके लिए बीजभूत कूटकी रचना इस प्रकार है मिच्छ्रक्ख पंचकाया कोहाइचक्क एयवेदो य । हस्सादिजुयलमेयं जोगो पण्णरस पच्चया होंति ॥ १२६ ॥ |१|१|५|४|१|२|१| एदे मिलिया १५ ॥ भन० ० Jain Education International 9 ० १ ० भ० ० For Private & Personal Use Only ० मिच्छिंदि छकाया कोहाई तिण्णि एयवेदो य । हस्सा दिजुयलमेयं जोगो पण्णरस पच्चया होंति ॥ १२५ ॥ |१|१|६|३|२|| एदे मिलिया १५ । अथ पञ्चदशमध्यमप्रत्ययभेदेषु षट् ६ पञ्च ५ पञ्च ५ चतु ४ श्चतु ४ त्रिकाय ३ विराधनादिभेदान् गाथाषट्केन कथयति - [ 'मिच्छिंदिय छक्काया' इत्यादि । ] १।१।६।३।१।२।१। एते मीलिताः १५ प्रत्यया भवन्ति । एतेषां भङ्गाः ५/६/१४/३/२।१०। एते परस्परेण गुणिता ७२०० उत्तरोत्तरप्रत्ययविकल्पा भवन्ति ॥ १२५॥ अथवा मिथ्यात्वगुणस्थान में मिथ्यात्व एक, इन्द्रिय एक, काय छह, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक और योग एक; इस प्रकार पन्द्रह बन्ध- प्रत्यय होते ह || १२५|| इनकी अंकसंदृष्टि इस प्रकार है- १ + १ +६+३+१+२+१ = १५ | 9 9 २ * N १|१|५|४|१।२।१। एते मीलिताः १५ उत्तरप्रत्ययाः । एतेषां च भङ्गाः ५/६ | ६| ४ | ३ |२| १३ | एते अन्योन्यगुणिताः ५६१६० ॥ १२६॥ अथवा मिथ्यात्व एक, काय पाँच, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, और योग एक; इस प्रकार पन्द्रह बन्ध-प्रत्यय होते हैं ॥१२६ ॥ इनकी अंकसंदृष्टि इस प्रकार है - १ + १ +५+४+१+२+१=१५। मिच्छक्खि पंचकाया कोहाई तिष्णि एयवेदो य । हस्सादिजयं एयं भयदुय एयं च एयजोगो य ॥१२७॥ |१|१|५|३|१| २|१|१| एदे मिलिया १५ । १|१|५|३|१|२|१|१| एकीकृताः १५ । एतेषां विकल्पाः ५।६।६।४।३।२।२।१०। एते परस्परेण हताः ८६४०० भवन्ति ॥१२७॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय पाँच, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भयद्विकमें से एक, और योग एक; इस प्रकार पन्द्रह बन्ध-प्रत्यय होते हैं ||१२७|| इनकी अंकसंदृष्टि इस प्रकार है - १ + १+५+३+१+२+१+१=१५। www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy